________________
.२ अनुमानप्रस्तावः सन्दिग्धसाध्यं रथ्यापुरुषे रागादिमत्त्वस्य निश्चेतुमशक्यत्वात, प्रत्यक्षस्याप्रवृत्तेः व्यापाराश्च रागादिप्रभवस्यान्यत्रापि सम्भवात्, वीतरागाणामपि सरागबच्चेष्टोपपतेः । 'मरणधर्माऽयं रागादिमस्वात अन्यत्र सन्दिग्धसाधनं तत्र रागादिमत्त्वाऽनिश्चयस्योक्तत्वात् । अत एव असर्वज्ञोऽयं रागादिमस्वादिस्यत्र सन्दिग्धोभयम् । रागादिमत्त्वे वक्तृ चादित्यनन्वयम्, रागादिमत्वस्यैव तत्रासिद्धौ तदन्वयस्यासिद्धः । अप्रदर्शितान्वयं यथा शब्दोऽनित्यः कूतकत्वात् घटादिवदिति । न हात्र 'यद्यत्कृतकं तत्तदनित्यम्' इत्य- ५ न्वयदर्शनमस्ति । विपरीतान्वयं यथा यदनित्यं तत्कृतकमिति । तदेव नब साधर्म्यण दृष्टान्ताभासाः ।
वैधhणापि नवैय | तद्यथा नित्यः शब्दः अमूर्तस्यात्, यन्नित्यं न भवति तदमूर्तमपि न भवसि परमाणुवदिति साध्याव्यावृत्तं परमाणुषु साधनव्यावृत्ताववि साध्यस्य नित्यत्वस्याच्यावृतेः । कर्मवदिति साधनाव्यावृत्तं तत्र साथ्यव्यावृत्तावपि साधनय अमूर्तत्वस्यावृत्तेः । आकाशवदित्युभयाव्यावृत्तम् अमूर्तत्व नित्यत्वयोरुभयोरप्याकाशादव्यावृत्तेः । सन्दिग्धसाध्यव्यतिरेकं यथा सुगतः १० सर्वज्ञोऽनुपदेशादिप्रमाणोपपन्नतत्त्ववचनात, यस्तु न सर्वशो नासौ तद्वचनो यथा यीश्रीपुरुष इति तत्र सर्वज्ञत्वष्यतिरेकस्यानिश्चयात् परचेतोवृत्तीनामिस्थम्भावेन दुरखनो स्यात् । सन्दिग्धसाधनव्यतिरेफ यथा अनित्यः शब्दः सत्वात्, यदनित्यं न भवति तत्सदपि न भवति यथा गगनमिति, गगने हि सत्त्वव्यावृत्तिरनुपलम्भात् तस्य च न गमकत्वमदृश्यविषयत्वात् । सन्दिग्धोभयव्यतिरेकं यथा संसारी हरिहरादिरविवादिमत्त्वात् , यस्तु न संसारी स न तद्वान् यथा बुद्ध इति, बुद्धात् संसारि- १५ खाविद्यादिमत्स्यव्यावृत्तः अनवधारणात् । तस्य च तृतीये प्रस्तावे निरूपणात् । अव्यतिरेकं यथा नित्यः शल्दः अमूर्तस्वात् यन्न नित्यं न तदमूर्तं यथा घट इति घटे साध्यनिवृत्तेविऽपि हेतु पतिरेकस्य तपयुक्त वाभावात् कर्मप्यनित्येऽप्यमूर्तत्वभावात् । अमदर्शिक्तयतिरेकं यथा अनित्यः शब्दः सत्त्वात् वैधम्र्येण आकाशवदिति । विपरीतव्यतिरेकं यथा अत्रैव साध्ये यत्सन्न भवति तदनित्यमपि न भवति यथा व्योमेलि साधनव्यावृत्या साध्यनिवृत्तेरुपदर्शनात् । तमे पूर्वसूचिता अष्टादशाऽपि दृष्टान्ताभासाः । २० कुतः पुनरेषामनुटावा(वनात न निग्रहस्थानमिति चेत् ? अत्राह
सर्वश्रेष न दृष्टान्तोऽनन्वयेनापि साधनात् ।
अन्यथा सर्वभावानामसिद्धोऽयं क्षणक्षयः ।। २१२ । इति ।
न स्वलु सर्वत्रापि प्रतिपाद्ये दृष्टान्तेन प्रयोजनं विनाऽपि तेन परिज्ञातसम्बन्धस्य हेतुनैव साध्यस्य साधनात् । यथोक्तम्-"तद्भावहेतुमायौ हिं" [प्र०वार ३१२६ ] इत्यादि । तत्कथ- २५ मनपेक्षितम्य दोषानुद्भावनं निग्रहायातिप्रसङ्गादिति भावः । यदि वा, सर्वत्र सर्वस्मिन् हेतौ नवेव दृष्टान्तोऽनन्वयेन सपक्षसत्त्वविकलेन अपिशब्दाद् असपक्षासत्वरहितेनापि साध्यस्य साधनात, भत्रापि तात्पर्य यदि हेतुबद् दृष्टान्तोऽपि साध्यसिद्धरा तदा भवत्यपि तदोषानुद्भावन निमहस्थानम् |
-...--... १ रथ्यापुरुषवदिति । २ अनित्यत्वासुन । ३ सर्वमभिधेयं से यत्वात् इत्यादौ सर्वस्य पक्षत्वेन व्यतिरेकवर्शनाभावात् । भवितव्यमित्यपि आग, २०, प० ।