________________
[
२११
२४०
न्यायविनिश्वयविवरणे स्थानं प्रतिपत्तव्यम् । दोषाश्च अवयवन्यूनत्वं प्रतिज्ञावचनादिकमसिद्धत्वमनैकान्तिकत्वं विरुद्वत्वं दृष्टानादोषाश्चाष्टादश घक्ष्यमाणाः" [ ] इति; तवघ्यनुपपन्नमेव; यदि वादिनः सम्य. साधनमयोगः, सति तस्मिन् दोषाणामसत्त्वेनानुद्भावनसम्भवात् प्रकृतार्थपरिसमाप्त्या तस्य जयस्य प्रतिवादिनः पराजयस्याप्युपपत्तेः । दोषवत्यपि साधने तस्य पराजय एष सतो.ऽपि दोषस्यापरिज्ञानेनानुद्भा५ यनोपपवेरिति चेत् ; न तस्य वादिन्यपि भावात्, कथमन्यथा तोषवत्साघनप्रयोगः, जानत एव दोष
जगार भता : मोजमेण नमो गति स्वपक्षे सम्यक् हेतुमपश्यन् तदन्यदपि न प्रयुजीत स्यादैकन्तिका पराजयः । तत्पयोगे तु यदि मतिवादी दोषमुद्रावयेत् भवति तस्य जयः, अन्यथा तु तदनुदानात् तस्यैव पराजय इति निश्चितपराजयपरिहाराय सम्भवत्येव जानतोऽपि तस्य तत्प्रयोग इति
चेत किं पुनस्तस्योद्भावित एव दोषः पराजयाय ? तथा चेत्, प्रतिवादिनोऽपि तवनुदावनमुद्भावितमेव १० तदर्थम् । तथा चेत; कस्तस्योद्रावकः ! वाद्यवेति चेत् ; न तवसम्भवात । न हि मया दोषवत्सा
धनं प्रयुक्तं त्वया तु न परिज्ञातमिति तस्य सचेतसो वचन सम्भवति स्वयमेवात्मनो निग्रहाकर्षणात् । परोपदर्शितादेव दोषात् तस्य निग्रहो न स्वयं प्रकाशितादिति चेत्, न; चौर्यादेः स्वयं दर्शितादग्नि तदुपलब्धेः । भवतु प्रादिनका एव तस्योहायका इति चेत; किं ते बादिदोषं न जानन्ति ! तथा चेत्;
न प्राश्निपत्यम्, सिद्धान्तद्वयदिनां तत्त्वात् । जानन्तोऽपि प्रतिवादिनः तदुद्भावनेनैव तं निगृह्णन्ति न १५ स्वरमुद्भावनेनामत्यनीकत्वादिति चेत, न; एवमनवस्थामसङ्गात् । शक्यं हि वक्तुं यथा ते वादिनः
सत्यपि दोषे मतिबादिनस्तदुद्भावनमपेक्षन्ते तथा मन्त्रापि वादिनः परिहारं पुनस्तत्रापि परस्य तदुद्भावनं तावदेवं यावदनवषिस्तत्मबन्ध इति कथं तदुद्भावनापेक्षयापि ते वादिनः पराजयमारचयेयुः ! कथं वा स्वयमप्रत्यनीकत्वेन वादिनो दोषमनुद्रावयन्तः प्रतिवादिन एव तमुद्भावयेयुः । अनुदाविलादेव दोषा
तस्य निग्रहो (हे) वादिनोऽपि स्यात् अविशेष!दिति निरवसर एवं प्रतिवादिनो निग्रहः । तन्नासम्यक्सा२० घनवादिनि दोषानुद्भावनात् प्रतियादिनो निग्रहोपपत्तिः । कः पुनरसौ दृष्टान्तो यद्दोषानुद्भावनं प्रतिवादिनो निग्रहं सकल्पयन्ति सौगता इति चेत् ? अत्राह
सम्बन्धो यत्र निर्मातः साध्यसाधनधर्मयोः ।
स दृष्टान्तस्तदाभासाः साध्यादिविकलादयः ॥२११॥ इति ।
यत्र यस्मिन् साध्यसावनधर्मयोरबिनाभावस्य सम्बन्धस्य पतिपत्तिः स दृष्टान्तः । स च द्वेधा साधर्मेण वैधर्येण च । तत्र साधम्र्येण कृतकत्वादनित्यत्वे साध्ये घटः, तत्रान्ययमुखेन तयोः सम्बन्धपतिपः । वैधयेणाकाशं तत्रापि व्यतिरेकद्वारेण तयोस्तत्परि ज्ञानात । तद्वत् दृष्टान्तबदामासन्त इति वदामासाः ते च साध्यमादिर्यस्य साधनादेस्ते विकला ते चादयो येषां सन्दिग्धसाध्यादीनां ते साध्यादिविकलादयः प्रतिपक्तव्याः । सत्र नित्यः शब्दोऽमूर्तत्यादिति साधने कर्मवदिति साध्यविकलं निदर्शनम् अनित्यत्वात् कर्मणः । परमाणुवदिति साधनविकलं मूर्तत्वान् परमाणूनाम् । घटवदित्यु. भयविकलम् अनित्यत्वान्मूर्तत्वाच्च घटस्य । 'रागादिमान सुगतः कृतकत्यात्' इत्यत्र रथ्यापुरुषवदिति
१हेतुं पश्वरपि आ० ब०, प01वादिनः।