SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २२२१. ] २अनुमान प्रस्ताव पत्तौ पुनः स्वशब्देन तद्वचनं प्रतीतार्थत्वेन निग्रहाथानम्" इति'; तदपि नयुक्तम् ; त्रिरभिहितस्याप्यप्रत्युच्चारणे प्रतिवादिनो निग्रहप्रसङ्गात् परोक्तापरिज्ञानस्यापि दोषत्वात् | अथ परोपरोधार्थो न महतां जल्पारम्भोऽपि तु पर प्रतिपादनाय तत्र किं त्रिरेवेति नियमेन ताबदभिधातव्यं यावत्परः साध्यं प्रत्यायितो भवति न पुनः निरुच्चारितस्याप्रत्युच्चारणेन निगृहणीय इति चेत्, न; अत्यान्वयादिवचनेऽपि तुल्यत्वात् । शक्यं हि वक्तु सामर्थ्यापितमर्थं प्रतिपत्त मशक्नुवन्तं प्रति तरपतिथिया- ५ दयिषया तत्परं वचनमुच्चारयन्नपि वादी न निग्रहेण योजयितव्यो वचनवैफल्याभावात् ।। परमप्यत्र व्याख्यानम्-'संशयादिरहितत्वेन प्रतिपराव्यं साधनम् कर्मस्थे भावे प्रत्ययविधानात, तदङ्ग स्वरूपं यस्य तत्साधनाङ्गं विवादापनं साध्यमेव, तस्मादन्यदसाधनाङ्गं तस्य वचनम् । तद्यथा आत्मनि विवादे नारत्यात्मेति वयं बौद्धाः । के बौद्धाः ? ये बुद्धशासनमुपगताः । को युद्धः ? यस्य शासने भदन्ताश्वघोपः प्रबजितः । कः पुनर्भदन्ताश्व- १० घोषः १ यस्य राष्ट्रपालं नाम नाटकम् । कीदृशं च तनाटकमिति प्रसङ्गमारचग्य नान्धन्ते ततः प्रविशति सूत्रधार इत्यारभ्य नाटकग्रन्थं पठति नृत्यति गायति च, अपरस्प व्यामोहमनुवादे शक्तिव्याघातं च कतु मिति, तदपि वादिनो निग्रहस्थानमप्रस्तुताभिधानात" { ] इति; तदपि न प्रेशावतां प्रमोदमापादयति ; तादृशात् पसापरम्परा करणात् कथाविच्छेदस्यैवोपपत्तेः न पराजयस्य, तस्य प्रतिबादि विजयसव्यपेक्षस्य तदभावेऽनुपपत्तेः । न हि तस्य तत्कर- १५ णोजाबनादेव जयः, तायता पक्षसिद्धेरभावात् । एवमन्यदपि तत्कारणमनिग्रहस्थानत्वेन प्रतिपत्तव्यम् । तन्नासाधनाङ्गवचनं वस्तुनिर्णयं कुतश्चित् कुर्वाणस्य. निमहाधिकरणमुपपन्न जयस्यैवोपपत्तेः । नापि तदुद्भावयतोऽपि प्रतिवादिनो अयः, पक्षसिद्धिविकलतया पराजयस्यैवोपपत्तेः । एतदेव दर्शयति वादी पराजितो युक्तो वस्तुतरचे व्यवस्थितः । तत्र दोषं ब्रुषाणो वा विपर्यस्तः कथं जयेत् ॥२१०॥ इति । २० रस्तुनः शब्दादेस्तत्त्वमनित्यादिकं तत्रैव व्यवस्थितः प्रमाणवलेन कृतोऽर्थों वादी कथं नैव पराजितः पराजयसम्बद्धो युक्तः, वस्तुतरचे स्थितस्यापि यदि याचा कयाचन । पराजयो यो लोके हन्त कम्योपकल्प्यताम् ॥१५७०।। तथा तत्र वादिनि दोषं प्रतिज्ञावचनादिकं त्रु वाणश्च न केवलमब्रुवाणो विपर्यस्तः पक्ष- २५ सिद्धिविकलः प्रतिवादी कथं जयेत् नैव जयेदिति । अयमन्तरइलोकः । यत्पुनरिदम्-अदोषोद्भायनमिति । तत्र व्याख्यानम् - "वादिना साधने प्रयुक्त स्वयमभ्युपगतोत्तरपक्ष एवं प्रतिवादी यदा तत्र दोपान्नोद्भावयति तदा तदनुद्भारनं तस्य निग्रह ५ द्रष्टव्यम्-वादन्या, पृ० ६६ । २-यं तन्नासावनाङ्गवचन कर्मस्थमा-आ०, ब०, १०। ३ यस्य स्वराष्ट्रपालनं ना-- आवब०] यस्य मुराष्ट्रपालन ना-प०। ४-रात्कार-आ०, ब०, प०।५-दिनो वि-आग, च०, प० । ६ द्रव्यम्- वादन्या पृ०६६।
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy