SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ १० १५ २३८ २५ न्यायविनिश्चय विवरणे कृतं सर्वमनित्यं हि दृष्टं यद्वयादिकम् । कृतश्च शब्द इत्येतन्मात्रात् साध्यस्य निर्णयात् || १५७२ ॥ संक्षेप्तव्यं ततस्तेन विनाऽपि चचनं त्वया । अन्यथा निमहादुक्तमिदं सिद्धिविनिश्वये ।। १५७३ || "सर्वनाम्ना विना वाक्यं तद्धितेन विना पदम् । संक्षेतव्यं समासार्थं निग्रहस्थान भीरुणा || १५७४ ||" इति तावन्मात्रेण तज्ज्ञप्तावशक्तं पुरुषं प्रति । सार्थत्वात् स्वार्थयुक्तिर्नदोष इति चेत्तथा ॥१५७५ || प्रतिज्ञादिवचः कस्माददोषो न प्रकल्प्यते । यतस्तद्वादिनो बादे निग्रहायोपदर्श्यताम् ॥१५७६ ॥ निमहश्चेत् प्रतीतार्थात् प्रकृतानुपयोगतः । शब्दानि करुते ॥१ इयत्ता नियमो येन निमहेष्वभित्रीयताम् । न हि सब्दादिदोषाणां गणना काऽपि विद्यते || १५७८|| केन वा तस्य तद्वचनान्निग्रहः कर्तव्यः १ प्राश्निकैरिति चेत्; साधु तेषां प्राश्निकत्वं यत् स्वपक्षसाघन समर्थ साधनप्रयोगोत्तगुणाधिष्ठानमप्यल्प दोषेण निगृहन्तीति । जयमपि ते तस्य सद्गुणेन कल्पयन्तीति चेत्; उक्तमत्र युगपत्तयोरेकत्रासम्भवादिति । ततस्तैस्तस्य गुणभूयसो जय एवापादयितव्यो न निग्रहः, निरर्थकवचनदोषस्य सतोऽप्य सत्करूपत्वात्, "कणिका विषस्य न दूषिका शीतशिवाम्बुराशौ" [ बृहस्व० श्लो० ५८ ] इति न्यायात् । तन्न तैस्तस्य निग्रहणम् २० प्रतिवादिना; गुणवतस्तेनापि निगृहीतुमशक्यत्वात् । ततो न स्वपक्षसिद्धिसम्पन्नस्य तद्वचनं निग्रहस्थानम् । तत्सिद्धिविष्टस्येति वेत् नेदानीमधिकवचनेन किश्चित् तद्वैकल्यस्य निग्रहत्वात् । उभयमपि निग्रह एव "द्धि ं सुबद्धम्" [ ] इति न्यायात् चेत्; न; हेतुद्वयेऽप्यदोषापत्तेः । एकस्यैव साध्यप्रथायनसामर्थ्ये किं द्वितीयेन हेतुनेति चेत् न दोषेणापि किं द्वितीयेन ! एकस्मादेव वादिनो निग्रहनिष्पत्तेरिति साम्यात् । तदुक्तमू [ २२०६ "वादिनोऽनेकौ निगृहीतिः किलेप्यते । नामेकदूषणस्योक्तवैण्डिकविनिग्रहः ।" [सिद्धिवि० परि०५] इति । तदनेन छळादिकमपि, स्वार्थसिद्धिसम्पन्नस्य तद्विपरीतस्य चोक्तन्यायेन निग्रहाऽनुपपत्तेः । यस्पुनरेतत् –“अन्वयचचनसामर्थ्यात् व्यतिरेकस्य तद्वचनसामर्थ्याच्चान्वयस्य प्रति १ सिद्धिवि० परि० ४ । २ न विद्यते अल्पो यस्यादसो अनल्पः इति यावत् । ३ द्विबुद्धं सुबुद्धं प० । ४ “अन्वयव्यतिरेकवचनयी साधर्म्ययति वैधर्म्यंवति च साधनप्रयोग एकस्यैवाभिधानेन सिद्धेर्भावात् द्वितीय स्वासामर्थ्यमिति तस्याप्यसाधनाङ्गस्याभिधानं निग्रहस्थानं व्यर्थाभिधानादेव । " - वादम्यो० पृ० ६५ ।
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy