SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ 90 २।२०६] २ अनुमानप्रस्ताव २३७ "तद्भावहेतुभावौ हि दृष्टान्ते तदवेदिनः । ख्याप्येते विदुषां याच्यो हेतुरेव हि केवलः ।।[प्र०या०२।३६ ],इति । अपरिज्ञातप्रतिबन्ध पति तद्वचनमसापनाङ्गवचनमेवेति चेत्; तस्य तहिं न प्रतिवादिनोद्भावनाम् आत्मीय रिझानप्रकटनदोषान् । 'अ लाभावमेवाती सदानीमुद्धाधयति; तहि साधनव्यभिचारदोषादेष वादिनो निग्रहो न व्याप्त्यनुपदर्शनादिति न किञ्चिदेतत् । तथा नापक्षधर्मवचनमपि असाधनाङ्गवचनम् ; तद्वचनस्यैय तत्त्वात् । न हि सर्व कृतकमनित्यमिति प्रतिपद्यमानः शब्दस्यापि कृतकस्यानित्यत्वं न प्रतिपद्यते सर्वानित्यतामतिपत्तेरेवाभावप्रसङ्गात, तरिक तद्वचनेन विनापि तेन साध्यसिद्धेः उपनयाविवचनवत् । परं प्रत्यर्यादापन्नस्यापि तस्य वचने परिज्ञातप्रतिबन्धं प्रति व्याप्तिवचनमपि स्याविति असङ्गतमेतत्-"विदुषां वाच्यो हेतुरेव हि केवलः ।" [प्र०वा० ३।२६ ] इति । ततो नेदं व्याख्यानमुपपन्नम् । इदं तर्हि स्यात्-"साध्यते विवादापोऽधोऽनेनेति साधनं लिङ्गं तस्याज पक्ष. धर्मत्वादिकं सस्यावचनं वादिनो निग्रहस्थानम् । रूपस्यैव अवचने पक्षसिद्धरनुपपत्तेः । [ ] इति चेत्, नेदमप्युपपन्नम् ; प्रतिवादिनः परपक्षासिद्धिमात्रेण स्वपक्ष सिद्धेरभावात् जयानुपपत्तेः। इ तहिं व्याख्याने शोभनम्-"यत्साधना न भवति प्रतिज्ञोपनयादि तदसाध- १५ नाङ्गं तस्य वचनं साधनवाक्ये तदङ्गत्वेनोपपादनम् । यथा अनित्यः शब्दः, कुतकत्वात्, यत्कृतकं सदनित्यं दृष्ट यथा घटादि, कृतकश्च शब्दस्तस्मादनित्यः इति । तदिदं वादिनो निग्रहाधिकरणमनर्थकाभिधानात् । अनर्थकं हि प्रवित्रादिकं विनाऽपि तेन 'यत्कृतकं तदनित्यं यथा घटादि कृतकच शब्दः' इत्येतावतैव शब्दानित्यत्वस्य प्रतीत, प्रतीतार्थस्याप्यभिधानेऽतिप्रसङ्गः प्रतिज्ञादिभिः पञ्चावयवस्येवान्षयव्यतिरेकाभ्यां पउवय- २० वस्य संशयजिज्ञासाप्रयोजनशक्यप्राप्तिसंशयव्युदासर्दशावयवस्यापि सायनवाक्यस्यामिधानोपनिपातात् ।" [ ] इति चेत् अत्रोच्यते-- कृतकत्वं समर्थं चेच्छब्दानित्यत्वसाधने । प्रतिज्ञादिवचस्तस्य निग्रहाय कथं भवेत् ॥१५६९।। प्रतीतार्थत्वदोषाच्चेत् पक्षसिद्धिमपीडयत् । *प्रतीतार्थत्वमात्रेण दोषस्तत्कथमुच्यताम् ॥१५७०।। अन्यथा त्वत्प्रयोगेऽपि धार्थिकस्तद्वितस्तथा । यत्तरपदं च दोषः स्यात प्रतीतार्थतया स्पितेः ॥१५७१॥ १ तुलना-यादन्या पृ० ६० । २'तस्यैव साधनस्य यमा प्रतिशोपनयनिगमनादि तस्यासाधनास्य साधनवाक्ये उपादानं वादिनो निप्रहस्थान म्याभिधानात् "-बादन्या० पृ० ६१) ३ तत्प्रतीसार्यमा- आ०, ब०, ५०४ स्वप्रयो-आ०, ब०, प०१५कृतकरवात्' इत्यत्र ।
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy