SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ १९४ न्यायविनिश्चयविवरण [ २०१६९ नित्यं सत्त्वमहेतीरित्येवं तहिं वृथा वचः । अहेतूत्वासाय सत्यवैवं क्या स्थितेः ॥१५१६|| अनुत्पन्नमपि पूर्वस्य कारणमेव ततः साध्यविकलं निदर्शनमिति चेत्, न तस्य तत्कार्यत्वात् । न हि कार्यादेब कारणम् + अन्योऽन्याश्रयदोषात् । अन्योऽन्यमयिनाभावादेव हेतुफल५ व्यपदेशो मान्योऽन्यस्मादुत्पत्तेस्तदयमप्रसङ्ग इति चेत्, उत्पत्तिस्तर्हि कुतः । न कुतश्चित् ; कथं सत्त्वम् । उपलम्भादेव, "उपलम्भः सत्ता" [५० वार्तिकाल० २।५४ ] इति वचनात् । नित्य तत्किनेति चेत्; नित्योपलम्भाभावादेव । ततो न तस्य कार्यत्मवत् कारणत्वमपि व्याहतमिति चेत्, न; एवमपि भवतो व्याघातस्य प्रसङ्गात् । तथा हि कार्यस्वादाद्यचित्तं स्यावविनामावनिश्चयः । व्यभिचारविशङ्कापि हेतुत्वेन प्रसज्यते ॥१५१७॥ तच्छाया ततो न स्यादनुमा पूर्व जन्मनि । तन्निर्णये भवेच्चापि सैषा ते दुस्त्यजा रुज! ॥१५१८|| कार्यत्वादनुमासिद्धौ तच्छका क्रियते न चेत् । न हेतुबलमाबिन्याः स्वेच्छया वारणात्ययात् ॥१५१९|| तस्मात् प्राग्जन्मचित्तस्य तत् कार्यमेव न कारणम् , उत्तरस्य च कारणमेवं पूर्वत्वात् प्रकृतचित्तवत्, तदपि तदुत्तरस्य तावदेवं यावदन्यं चित्तम् , तदपि भाविभवाद्यचित्तस्य । कथं पुनः कारणाचतस्तदनुमानमिति चेत् ! 'कार्यादिवाविनाभावनिर्णयादिति बमः । चतुर्थं तल्लिा स्यादिति चेत्, यद्येतन्न्यायादापतति किमत्र कुर्मः ! तन्न प्राग्भाविनो हेतुत्वमिति भक्त्येव असतस्तदभावे स दृष्टान्तः । तत: अन्योऽन्याश्रयणादी चंदुक्तं गजनिमीलनात् । कारणं भावि वक्तव्या तथा तस्य क्षणस्थितिः ।।१५२०॥ कुतो वा तस्य सा शक्तिर्यतः प्रध्वंसते स्वतः । स्वहेलोश्चेदबस्थानाध्वंसौ युगपन्न किम् ॥१५२१।। तादृशी यदि शक्तः सा संतस्तौ क्रमभाघिनौ । 'नाक्रमाक्रमिणो भावाः इत्येतदुर्घट भवेत् ।।१५२२॥ तन्नानुपरती हेतौ तस्योपरतिरात्मनः । इत्यनित्यत्ववार्ता ते तत्र दुरं पलायते ॥१५२३|| इनमेवोदितं पूर्वैः स्यावादन्यायवेदिभिः । देवोऽपि कुरुते येषु विनयालकृतं वचः ||१५२४॥ १ नित्यं सस्थमसत्त्वं वाऽहेतोरन्यानपेक्षणात् ।” -प्रश्वा० ३३४ । २ तेषां ते प्रा०,ब०,प० । ३ -चमपू-आ२, ब०, प०।४ चित्तं भावि-पा०, ब०,१०। ५ कार्यादेवावि-पा०, ब०, ५०। ६ स्वतस्तौ आ०, ५०, प० । ७ प्र० वा० १॥५५॥
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy