________________
१८१-८३) ३ प्रवचनप्रस्तावः
३५६ एतेषां केवल पाउदात् प्राप्तानामनुपदेशादीनां सङ्घात एव तीर्थकुता दुरबगाहतदर्थदर्शनसाधने हेतुः न प्रत्येकम्' । कस्मात् ? प्रत्येकतद्विशिष्टस्य प्रणयनस्य अन्यत्र तदर्शनविकलेऽपि सम्भवात् । तथा हि-अनुपदेशे लिङ्गात्, तदभावे चान्वयादेः प्रतिपद्य प्रणयनमसर्वशिन्यपि सम्भवति । ततः सङ्घात एव तेषां तत्साधने हेतुः, 'तच्न तत्त्वदर्शनं भगत्रता स्वत एव, नार्थान्तरदर्शनसम्बन्धात्,' आकाशादेरपि' ततः तत्प्रसङ्गादविशेषात् । स्वतोऽपि ५ न निर्विकल्पात् । तत: प्रणयनानुपपत्तेः, अतः स्वत इति निर्णयस्वभावादित्यर्थः । तत्स्वभावत्वं चाहतामेव । ततो न सुगतादीनां प्रणेतृत्वं तदभावात् । तत्र च दोषमाह--
एवं हि सुगतादिभ्यो वरमीक्षणिकादयः ||८१|| इति । एवम् अतत्त्वशित्वादप्रणेतृत्वे हि स्फुट सुगतादिभ्यः आदिपदात् कपिलादिभ्यश्च वरमोक्षणिकादयः . सवितादेपलक्षणादुपदेशाच्च, इतरेषां तदभावात् । अर्हतामपि कि १० तत्त्वदशित्वकल्पनया शास्त्रादेवानुष्ठेयार्थप्रतिमत्तेः, तस्य च सबादादेव प्रामाण्यावगमात्, संवादस्य च प्रत्यक्षादिविषयवत्तृतीयस्थानसङक्रान्तेऽपि तदेकदेशवेन प्रतिपत्तेः । तत्त्वदशिबलात् तत्र 'प्रामाण्यावगमे परस्पराश्रयात्-तबगमात् तत्त्वदर्शी सिद्धः, ततोऽनि सदयगम इति । ततो निष्फलं तत्कल्पन मिति चेत्; अत्राह
शास्त्र तल्लक्षणव्याप्त सर्वज्ञादेरबाधनात् । इति । शास्त्रं हि सर्वजाव आदेर्मूलकारणात् तस्यापौरुषेयस्य प्रत्याख्यानात् । पौरुषेयमपि तत्तत एव । कीदृशम् । तस्य शास्त्रस्य लक्षणं स्वार्थप्रत्यायनं तेन व्याप्तं क्रोडीऋतम् । न हि तनुपाप्तिस्तस्य स्वत एव सम्भवति व्याख्यांपेक्षानियमात। भवतु व्याख्यातारमदादिरेव न सर्वज्ञः तस बाधनादिति चेत् : न; असर्वविदा ज्ञानेन तस्य देशकालसाकल्येन बाघस्यासम्भवात् । सर्वविदा च तस्यैव प्रसाधनात् । अस्मदादेश्च स्वतस्तत्त्वदर्शन विकलस्य २० व्याख्याने न प्रेक्षावर्ता प्रत्ययो म्लेच्छादिव्याख्यानवत् । व्याख्याभेदसम्भवे च कुतोऽयमेवार्थः पुरुषहितो नापर इति निर्णयः ? यतस्तत्परिहारेण हित एक प्रवृत्तिः स्वात् । सर्वदशिनस्तु व्याख्याने स्यात्, तेन हितेतरविभागेन सर्वस्यापि साक्षात्करणात् । तदाह
अपौरुषेयवृत्तान्तोऽप्यत एव विरुद्ध श्यते ||८२|| इति । अपौरुषेयः पुरुषहितादन्यः तदहितः तस्य वृत्तान्तो धात्वर्थोऽस्मदादिभेदविकल्पनया २५ शास्त्रार्थत्वेन कथनम् । सोऽपि न केवलमस्वार्थप्रतिपादनमेव । अत एव म धंज्ञादेरेय विरुद्धघसे व्यपोह्यते। ततो युक्तं भगति सर्वजलपरिकल्पनम् , असति तस्मिन् शास्त्रस्य तल्लक्षण'व्याप्त्याचयोगात् । संवादस्यैव दुरवग्रहलात्, असत्यार्थव्यवच्छेदस्य चानुपपत्तेः तत्कल्पनाया वैफल्याभावात् । सम्प्रति शास्त्रायमुपसंहरनाह
प्रत्यत्तमञ्जसा स्पष्टमन्यच्चतमविप्लवम् । प्रकीर्ण प्रत्यभिज्ञादी प्रमाणे इति संग्रहः ||८३॥ इति ।
१-शम्दप्राप्ता-मा०, ०, प.। २-कं तस्मात् पार, ब०, प. ३ तच तवानं मार, ब०, प. ४ "योगाभ्युपगतात -साटि। ५-पि तत्प्रस-या, घ, प० । ६प्रामाण्योपगमे मा०, २०, ५०७ धात्वस्मदाविमेव-सा०। ८ "सहाव्यमूलकारणादेव' -ता. दि०।५-पापययोगात चा०, ष, ५०।