________________
३२८
न्याययिनिश्वयविवरणे
[ ३।४९-५० परिणामविशेषा हि भावानां भावशक्तयः ||४६।।
ध्वनयस्तत्समर्थानाम् [अभावादतिरेकिणाम्] || इति । ध्वनयो वर्णादिरूपाः शब्दाः, सामान्यवचनादपि ध्वनिशब्दात् प्रामवशेन तेपामेव प्रतिपत्तेः । ते न नित्या नाप्यन्यहेतुकास्तत्र.दोषाभिधानात्, अपि तु परिणामविशेषाः परि५ .णामाः श्रवणज्ञानयोग्या बिवर्तास्त एवान्येभ्यश्छायातपादिपुद्गल निवर्तेभ्यो विशिष्यमाणत्वाद्विशेषास्ते च तद्विशेषाः । केवाम् ? सत्समर्थानां तत्र परिगामविशेषेषु ये समर्थास्तद्रूपावाप्तिपोग्यास्तेषाम् अनसमर्थानां तदनुपपत्ते'। अहकारस्यत्र तहि ते द्विशेषा भवन्तु शब्दतन्मात्रस्वाहककारिकत्वेन पारम्पः प्रतिज्ञानादिति चेत नः तस्य निद्रास्यामतत्वेन
मूर्ततद्विशेषासम्भवात् । अचिद्रूप एवाहकारोऽप्यनित्यत्वात् कलशादिवदिति चेत् ; न; १० स्वतस्तत्र चिद्धावस्य प्रतिपत्तेः । चित्सम्पर्कोपनिबन्धना तत्र तत्प्रतिपत्तिर्न स्वतश्चतन्या
दिति चेत् ; नः तत्सम्पर्केऽपि स्वयं तत्परिणाम दिकले तदयोगात् । अन्यथा परिणामविशेष्वपि तत्प्रसङग: तंबामपि व्यापिना चतन्येन सम्पकाविशेषात् । अहङ्ककारे विशिष्टस्तसंपर्क इति चेत् स कोऽपरोऽन्यत्र तागृणादिति ? ततश्चिद्रूप एवाहकारो निर्बाधात्
तत्प्रत्ययात् । न चानुमानेन तस्य बाधः; विषयानुभवे चिद्रूपेऽप्यनित्यत्वस्य भावेन व्यभि१५ चारात् । सोऽप्यचिद्रूप एवेति चेत् । कथं तत्र चिद्व्यवहारो यतः इदमुच्येत-"बुद्धघध्यवसितमयं पुषश्चेतयते' [
____] इति । चिच्छायासक्रमादिति चेत; तेन तहि व्यभिचार: चिद्रूपत्वेऽपि तस्यानित्यत्वात् । तत्रापि तत्सङक्रमान्तरात्ताप्यकल्पनायामनबस्थाप्रसङ्गत् । तन्नाहकारविवत्तत्वं शब्दानामित्यपर्यालोचितवचनमेतत्
"अभिमानोऽहकारस्तस्मात् विविधः प्रवर्तते सर्गः । ऐन्द्रिय एकादशकस्तन्मात्रपञ्चकश्चापि ॥"
[मांस्यका० २४ ] इति ततस्तत्सामर्थ्य पुद्गलविशेषाणामेव तत्र तद्व्यवस्थापनात् । कुतः पुनस्तेषां तद्वि. शेषत्वमेव नकान्तनित्यत्वादिकमिति चेत् ? उत्तरम्-'भाव' इत्यादि । भावः स्वारलानादे:
कार्यस्योत्पादः तत्र शक्तियेषां ते भावशक्तपः ध्वनयो हि यस्मात्ततस्ते तद्रिशेषा एव नै कान२५ नित्यादयः तत्र तच्छक्तित्वायोगस्य निरूपणात् ।
परिणामविशेषोऽपि' 'गौरक्षः' इत्यादौ कः शब्दो यथार्थप्रत्यायकत्वेन पदव्यपदेशः काप्येत ? पश्चाद्भावी विसर्जनीय इति चेत्, न; तस्य केबलस्याप्रत्यायकस्वात्, पूर्ववर्णानामपार्थकत्वापत्तेः । तर्हि तैः सम्भूय तस्य प्रत्यायकत्वमिति चेत् ; न; नियतकमत्तिनां
तेषां योगपद्याभावन सम्भयकारिवानपपत्तेः। तदनन्तरोपलब्धिविशिष्टस्य तस्य प्रत्यायकत्व. ३० मित्यपि न प्रातीतिकम् ; केवलतदुपलब्धस्तदनन्तरोपलब्धेश्च तत्काले वर्णाभावेन परस्परतो
भेदानपपत्त: । नहि निरन्वयध्वस्तानामनुत्पन्नानां च तदा तपामभावः परस्परतो भिद्यत यतस्तदनन्तरोपलब्धिरर्थप्रतीते रङ्गभात्रमनुभवति न केवलोपलब्धिरिति प्रतीमः । "तस्मात्वर्णव्यतिरेकी वर्णेभ्योऽसम्भवन्नर्थप्रत्ययः स्वनिमित्तमुपकल्पयति तव पदं स्फोटाल्यं न
१ सांख्यः प्राइ । २ "भूतादेः तमोशाहरुपात् गौणीभूतसरवरजसः भूताविनाम्नः पूर्वाचायनिरूपितावाहारात् तन्मात्रः शम्बाविषयको गणो जायते।"-सांस्यका २५| माठरवृ.। ३ महारस्य | ४कोपिपरो-पा०।५-छोपेऽपि मा० ।