SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ ३४८ न्यायविनिश्चयविवरणे सूचनात् । तावदिति वाक्यालङ्कारे । यश्चेतसा सन्तानः सुगतानामा तिष्ठत्येव न निर्वाति । कुतः ? करुणावस्वात् स समत्वं मंत्रीरूपम् उपलक्षणमिदम् तेन प्रमोदादिकमपि न प्रपद्यते न कतरेन प्राप्नोति विषयाभावात् । अस्त्येव सन्तानान्तरं विषयः तत्र सस्वमात्रे मैत्र्या व्रतचारिणि प्रमोदस्य क्लेशवति करुणाया निघु णादाबुपेक्षायाश्च तेन प्रपत्तेरिति ५ चेत्, न; तत्र सर्वत्रापि तेन नैरात्म्यज्ञानप्रधानेनोच्छेदस्य॑व करणान्' । न च तद्गोचरं मैयादिक व्योमकुसुमादिवत् । न यदा मैयादिकं तदा तत्रोच्छेदः पश्चादेव तस्य भावादिति चेत् ; न; वस्तुसति पश्चादपि तद्भावस्य निषेधात् । अवस्तुसतश्च पूर्वमपि कस्तस्योच्छदाद्विशेषः यतो मच्चादेविषय: स्यात् ? अध्यारोपतः सत्त्वमिति चेत्, न; अवस्तुसति । तस्यैवाभावात् । तस्यापि ततो भावेऽनवस्थापत्तेः । सुगतस्यैव तदध्यारोप इति चेत् ; तेन १० तहि तन मध्यारो पुनस्टमुन्हे दामासनेत र मारोगयितव्यम्, "प्रक्षालनादि पनत्य दूरावस्पर्शनं परम्" [प्र. वातिकाल. ११५४७ ] इति न्यायात् । तन्न अवस्तुसतः पूर्वमपि तद्विषयत्वम् । वस्तुसत्त्वे तु कथं तत्रव मच्याविरुक्छेदश्च विरोधात् ? न विरोषः, रागादिदुःखोपशमरूपत्वेनोच्छे दस्यय परेषामिष्टत्वादिति चेत् । न ; अभीष्टत्वेऽपि स्वसन्तान बदस्तुसत्युच्छे इस्याशक्यत्वात् । तन्न तदुच्छेदात्मा मोक्षः सम्भवति । कस्तहि वातव्य' १५ इत्पाह तस्मात् [ निरास्त्रवीभावः संसारान्मोक्ष उच्यते । सन्तानस्यात्मनो वेति शब्दमात्र तु भिद्यते ] ॥६४॥ इत्यादि । तस्मात् उक्तस्य मोक्षस्यासम्भवात् निरालीभावो मिथ्याज्ञानरागादेरास्त्रवादनिकान्तस्य' निष्क्रान्तस्य भावो भवन संसारान्मोक्ष उच्यते मोक्षवेदिभिः । भवतु सम्तानस्य २० इति परः । तत्रोत्तरम्--आत्मनो वा इति, आत्मन एवेत्यर्थः । पाशब्दस्पावधारणार्थत्वात् आत्मन एत्र 'कथञ्चित् संवेदनान्वयरूपस्य सन्तानत्वोपपत्तेः, निरन्वयज्ञानप्रवाहस्याशक्यकल्पनत्वेन निरूपितत्वात् । कस्तहि सन्तानात्ममोर्भेद इति चेत् ? न कश्चिदर्थतः । केवलं सन्तान हलि बात्मेति च 'शब्दमा सुभिध' इति । कथं पुननिरास्रवस्याप्यात्मनः परापरशरीरसञ्चाराभावः, तत्सञ्चारकारिण एव तस्य प्राग्लब्धत्वात् । पश्चादतत्कारित्वे २५ तु परापरज्ञानपर्यायकारित्वमपि न भवेदिति स एवोच्छेदभावः पुनरप्यागत इति चेत् ; न; तत्र कारणाभावात् । न हि आत्मैव तत्सञ्चारे कारणम्, अपि तु' अविद्यातृष्णादिरपि । तत्त्वज्ञानपरिपाकवतश्च तदभावेन सामग्रीवकल्यान यक्तं तत्सञ्चारकारणत्वम । आत्मन परापरपरिशुद्धज्ञानपर्यायापेक्षया तु निरपेक्षयन कारणत्वस्यवोपपत्तेः न तदुच्छेदवादप्रत्यावृत्तिरपि । न च तस्यानवस्थितपरापरिमाण स्याप्यवकल्पनम, तत्रापि कमसचिवरयय तस्त्र कारणत्वात, अधिगलनिःश्रेयमस्य च कर्माभावात् । ततः परित्यक्तकायपरिच्छिन्नतया अदस्थितमेव तस्य परिमाणम् । तदपि कर्माधिपत्येनोपनिबद्धं तदभावे कथमिति चेत् ? १ प्रतिपसे-वार, 4, प०।२-पिन नैरा-श्रा०, ब, प० । ३ -णायाँ म चरगो-प्रा०, य.. प०।४ मैग्याविवि-पा०, व, प० । ५-पि भाये-पा, ब०, १०।६ कर्तव्य इ-०, २०, प० । ७ -स्य भवनं श्रा, म० । -स्म निष्क्रान्तस्य भवनं प० । पूर्वमनिकारतस्य परचारिकामतस्य । ८ कथं चेत् श्रा, २०, ५०। ९-परम्वयमा ब०,प। १० प्राबल्वात् मा०,०प० । ११ तसञ्चारिका -प्रा०, २०, प०। १२-शस्याप्यक-साब०, प.! ३०
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy