________________
३६१-६३]
३ प्रवचनप्रस्तावः
हेयोपादेयतत्वार्थविपरीतव्यवस्थितः ।
मिथ्याज्ञानमनात्मॉ मैयादिप्रतिरोधतः ।।६१।। इति । सौगतेन हि यदनात्मज्ञम् आत्मवेदन विमुखं ज्ञान विज्ञानमभ्यनुज्ञातं तन्मिध्यैत्र । कुत एव तत् (एतत् ) तत्त्वेन तद्भावेनाध्यते इति तस्यायों, हेयोपादेयो च' तो तत्त्वार्थों च तयोः या तद्विज्ञानबलात् विपरीता हेयस्योपादेयतया उपादेयस्य हेयतया व्यवस्थितिः तत ५ इति । न चेयं नास्त्येव सर्वथा फलविकलतया कथञ्चित्तद्वत्तया च यथाक्रम त्याज्योपादेययोपिचत्तसन्ताननिमू लोच्छेदावस्थानयोस्तज्ज्ञानेन विपरीतस्थितेरवकल्पनात् । अथवा तद् ज्ञान मिथ्येत्यसम्भवीति व्याख्येयम् । अत्र निमित्तमाह--'मंग्यादिप्रतिरोधतः' इति । मैत्री तत्त्वमात्र समताभावनम् आदिर्यरय गुणोत्कृष्टादिविषयस्य प्रमोदादेः तरय यः प्रतिरोधः तज्ज्ञानसम्भवे प्रतिनित्तिः तत इति । तथाहि-न तावत्तज्ज्ञानं विनेयानां स्वत एव; सुगत- १० कल्पनावैफल्यप्रसङ्गात् । सुगतादेव ततेषामादितः परार्थानुमानरूपमिति चेत् । न ततोऽपि तज्ज्ञानवतः तदसम्भवात् । स हि कृपया तत्तेषामुपदिशति । न च तज्ज्ञानवतः कृपा विषया. भावात्, सर्वस्यापि तेन बितेयवर्गस्य तत्वतो नीरूपतयंव ज्ञानात् । तदध्यारोपस्यापि तदभावतत्त्वज्ञानवत्यसम्भवात् । ततो यदि सुगतस्य कक्षणावत्वमप्रतिरधि न तस्य तदभावज्ञानम् । तथा विनेयलोकस्यापि, इति युक्तं तस्यासम्भवित्वम्, असम्भवतश्चानभ्यासभूमित्वेनानिर्वाण- १५ मार्गस्वमपीति । साम्प्रतं स्त्रमते प्रमोदादेविषयभावादिना विधानमुपपन्नमिति दर्शयन्नाह
तत्वार्थदर्शनज्ञानचारित्रेषु महीयसाम् ।।
आत्मीयेषु प्रमोदादिरत एच विधीयते ।।६२।। इति । तत्त्वेनार्यन्त इति तत्त्वार्था जीवादयः तेषां यानि दर्शनशानचारित्राणि श्रद्धानाधिगम- २० तस्थिरीभावलक्षणानि तेषु प्रमोशवि: हर्षादिः, आदिपदात् मैत्रीपरिग्रहः स विधीयते। "मंत्रीप्रमोदकारुण्यमाध्यस्थ्यानि च सत्त्वगुणाधिकक्लिश्यमानाविनेयेषु" [ त० सू० ७।११] इति प्रवचनेन । कुत: स तेषु विधीयते ; इति चेत् अत एव अतोऽस्मात्तत्त्वार्थदर्शनादीनां भावात् परमते च तद्विषयस्थाभावात्, तस्य च चारित्रविकल्पत्वेन निःश्रेयसकारणत्वात् । एवकाराग्निमित्तान्तरब्युदासः। केषां स विधीयते ? महीयसां प्रत्यासन्ननिःश्रेयससम्पदाम् । २५ तेषामेव सांसारिकभोगनिस्पृहव्यापारतया महीयस्त्वोपपत्तेः । कीदशेषु तेषां स विधीयत इति चेत् ? आरमीयेषु । उपलक्षणमिदम्, लेन परकीयेषु चेति प्रतिपत्तव्यम् । न चैवमनस्थितस्यापि मुगतस्य क्वचिन्मयादिक सम्भवति इत्याह
यस्तावत [करुणारत्त्वात्तिष्ठत्येव हि चेतसाम् ।
सन्तानः स परोच्छेदान्न समत्वं प्रपद्यते ] ||६३|| इत्यादि। ३० नन्विदमुक्तमेव पूर्व किमर्थ' पुनरुच्यते इति चेत् ? बालधियां परिचयस्थयार्थम् । एबमुत्तरत्रापि । न चैवं सर्वत्रप्रसङ्गः अनयव दिशाऽन्यत्रापि तत्स्थैर्यान्यासस्य' कर्तव्यतायाः
१ विज्ञानमस्य तु ज्ञान-पा०, वा, प.१२ च तस्वाथी आ०, ०प० । ३ सज्ञानममिध्ये -माल, ब, प० । ४-रोधान मा०, १०, प०। ५-मन नि-पा०, वा, प.। ६ -भ्यासकस -मा, ब०, १०।