________________
३५६
न्यायविनिमयविषरणे मोक्षत्वेन, तत्फलत्वं च त्रस्तुत: 'पुनस्तस्यापि निरोध एव मोक्ष इति चेत् न तहि तस्य प्रणीतत्वम्, 'तद्धि मोक्षान्तरप्रतिक्षेपेण तस्यैवेष्टत्वम् । सम्प्रति 'तदन्तरस्यापि प्रतिपादनेन तस्य 'तल्लक्षणाभावात् । यदि वा, निरोधे वा मोक्षे तत्र प्रयोजनं प्रमाण 'प्रयुज्यते प्रकर्षेण युक्तं क्रियतेऽनेनेति प्रयोजनम्' इति व्युत्पत्तेः तन्नेष्यते' न सम्भवति । सम्भवे तत्रैव तन्न भवेत्, नापि सस्यायुक्ति विकलत्वं तदविकलत्वादेव 'सांवृतत्वोपपत्तेः । ततो दुर्भाषितमिदम्
"परितुष्टः क्षणो यस्य सम्भवत्यपरापरः । तस्य मोक्षः प्रणीतोऽसो भ्रान्त्ययुक्तिविनाकृतः॥"
[प्र. वातिकाल. १।२०३ ] इति । गजान त सीतारन्यव निरोधस्य प्रणीतत्वेन मोक्षत्वमिति चेत् । अत्रोत्तरं विरोधे वा इत्यादि। एतदुक्तं भवति--निरोधमभ्युपगच्छता तत्परिच्छित्तये प्रमाण वक्तव्यम्, अन्यथा तीर्थान्तरमोक्षवत्तस्य प्रणीतत्वाव्यवस्थितेः। तच्च न तावन्मुक्तस्यव, निःसरणाभावानुषङ्गात् । निःसरणं हि मुक्तस्य पुनः संसाराभावः । न च प्रमाणे सति
तदभावः; तस्यैव निरोधिनः संसारस्वात् । तन्न मुक्तस्य प्रमाणम् । संसारिण इति चेत् ; १५ तदपि न प्रत्यक्षम्, तस्य तलभाविन' एव तद्विषयत्वम्, निरोधस्य च नीरूपत्वेन बल
वैकल्यात् । अतदाकारस्य च न "तद्विषयत्वम्, आकारवादव्यापत्तेः । तदाकारत्वे च न प्रत्यक्षत्वमभावत्वात् । पुनः प्रत्यक्षान्तरेण तत्प्रतीतिकल्पनायामनवस्थापत्तेः । तन्त्र प्रत्यक्षं तत् । नाप्यनमानम; प्रत्यक्षाभावे तस्याप्यनवकल्पनाता नापि प्रमाणान्तरम; अनभ्यपगमात् ।
सन्न निर्वाणस्प निरोधाकारः प्रमाणाभावात् । अत एव न तत्र रागाधुपशमरूपः शान्ताकारः; २० प्रमाणपयातितिनि" तस्मिस्तदाकारस्थाशक्यकल्पनत्वात् प्रणीतत्वाद्याकारवत् । ततो
यदुक्तम्- "निरोधः शान्तता प्रणीतसा "मिःसारभावश्चेति चतुराकार निरोधसत्यम्" [
इति; सत् प्रतिव्यूढम् । तन्न सन्ताननिरोधो निर्वाणम् । सति वा तस्मिन् न प्रयोजनं फलं मुमुक्षूणामीक्ष्यते । न च निष्फले तस्मिन् प्रेक्षावतामभिरुचि
रुपपन्ना तद्वत्ताविरोधात् । अन्यथा ब्रह्मविदां जीवविनाशलक्षणे" मोक्षे तद्वदभिरुच्युपपत्तेः । २५ यत्तत्र प्रहसनं प्रज्ञाकरस्य "न च तावशा मोरंग किञ्चित् प्रयोजनमित्यही महत्प्रेक्षापूर्व
कारित्वं योगिनाम्" [प्र. वातिकाल. १२३४] इति तन्न युक्तं भवेत् । तत्र सोगतकल्पितो माक्षः, तदभावात् न तन्मार्गत्वम् अनात्मविज्ञानाभियोगस्य नंरात्म्यज्ञानस्य मिथ्यात्वाच्च न तदभ्यासस्य मार्गत्वमित्यादर्शयति- ।
१पुरता०। २ वहिमोचा-या०, २०, ५०। ३ सबम्तवत्सल्यापि निरोधे मा०, २०, ५०। ४प्रणीववशक्षकाभावात् । प्रवीतत्वम् "प्रतः परोऽपि समवति मोक्षसाऽसिक्षेपेय प्रगीसस इत्याकारः ।" - बार्तिकार. १७९१। ५-तेसम्भवे पार, ०,१०। ६-विकल्पवं मा०, 40, प० । ७ किया-मा, २०, ५०। अयुक्तपविकलस्वादेव। ८ साम्मसरवो-पा०, २०, ५०।
"माझमयां विषय इति लोगरभिधामार" -साहि०।१०-सद्विषयवसमाकार-मा०, ५०, प० । ११-पदाक्षिवीवित-मा०,०, ५०१ १२ "निरोधक्ष, शान्त:, प्रणीतसः, नि:सरवतश्चेति चस्वार भाकारा:- म. वाशिफास. ११९१। निरोधः शान्ततः प्रणीता निःसारसश्वेति प्रा०, १०, प० । १३ गिःसंसार-ता। १४-पापणेऽपि मोझे श्रा०,०, पः ।