________________
३६०]
३ प्रवचनाप्रस्तावः
३४५
यद्ययनात्मविज्ञानभावनासम्भवस्ततः ।
न निरोधो निरोधे वा न प्रयोजनमीक्ष्यते ॥६०।। इति । आत्मेति कचिदन्वयः, तदभावे भावानां नराम्यस्याभि'मतस्यावश्यम्भावाल, स रते शामिन सानि शिकामानि च तेषां सम्बन्धिनी भावना क्षणभङ्गनरंश्या'चनुमानाभ्यासवृत्तिः तस्या यद्यपि सम्भयः अपिशब्दस्तदभ्युपगमं सूचयन् । वस्तुतस्तदभावं निवेदयति । ततस्तत्सम्भवात्, न मिरोधो न विनाशो "मिश्यारोपस्य । तन्निरोधाय हि तत्सम्भवः परस्याभिमतः "मिथ्याध्यारोपहामार्थ यत्नः" [१० वा० १२१९४] इति वचनात् । न चानुमानात्तनिरोधः तस्यावस्तुविषयत्वात् । वरतुविषयस्य' हि ज्ञानस्य तदन्यत्प्रतिनिरोधकात्वं यथा रज्जुज्ञानस्य सर्पवेदन प्रति, नावस्तुवेदनस्य यथा तस्यैव सर्पज्ञानस्य 'सम्भ्रमान्तरं प्रति। सामान्यावलम्बनत्वेनावस्तुवेदनस्यापि तस्य ।। वस्तुनि प्रतिबन्धात, भावनापरिकलितस्य तदध्यारोपप्रत्यनीकवस्तुस्वलक्षणदर्शनप्रत्युपस्थापनद्वारेणोपपद्यत एवं तन्निरोधकत्वमिति चेत् न; प्रतिबन्धस्यैव प्रमाणाभावेन प्रतिक्षिप्तत्वात् । तन्न ततो भाव्यमानादपि वस्तुस्वलक्षणस्य दर्शनम्, अपि तु तद्विषयस्यैव मिथ्याकारस्य । अथापि कश्चित् ततस्तदर्शनं तथा वैराग्यदर्शनमपि दुःखभावनायां किन्न भवेत् ? यत इर्द दुरुक्त न भवेत्__ “दुःखभावनयाप्येष दुःखमेव विभावयेत् ।"
[प्र. वा. १।२४० ] इति । तन्न मिथ्याज्ञानाभ्यासबतोऽपि मिथ्यात्वस्य निवृत्तिः मद्यपानान्मदस्येव, तदुक्तम्
अतस्त्वं भावयन् भिक्षः कथं तत्त्वेन युज्यते । पिवम्मचं माभावं कथन्नु प्रतिपद्यते ॥"
[
] इति । अथवा ततो न निरोधो निरोध्यस्याभावात् । कथं पुनस्तस्याभाव: ? सुखदुःखहर्षविषादादिपरापरवित्तक्षणेषु एकत्वज्ञानस्यैव निरोध्यत्वादिति चेत् सत्यम् ; यदि तस्यारोपितविषयत्वम्, न चैवम्, भेदज्ञानबत्तस्यापि निधिवन तत्त्वविषयत्वात् । न च तत्त्वज्ञानमंद निरोध्यम्, भेदज्ञानस्यापि तत्त्वापत्तेः । न किञ्चित्तत्त्वज्ञानं विचारासहत्वात् २५ सामान्यं तु व्यवहारण, ततो भेदज्ञानमपि निरोध्यमेवेति चेतः उच्यते-सद ज्ञानं यदि वस्तुतो नास्ति न भावनासम्भवतस्तस्य निरोधः, स्वत एव भावात् । अस्ति चेत् ; कथन तत्त्वज्ञान सत् ? तेन स्वरूपस्य 'सत एव प्रतिबेदनात् । न च तस्य सन्तानस्य निरोधः; चरमतिनः सजातीयानवक्लप्तौ विजातीयेऽप्यनुपयोगात् नित्यवदवस्तुत्वापत्ती तदुगदानप्रदाहस्यापि तत्त्वापत्तेः । तत्र चोक्तम्-'स्वत एव "तस्याभावात् किं सन्निरोध- १० प्रयासेन इति । तन्न तस्य निरोधः । निरोधे या यत्किञ्चिन्मुमुक्षुप्रयासस्य फलं परिशुद्धपरापरचिललक्षण प्रयोजनं पराभिमतं तत् न सम्भवति । संवृत्या सम्भवति तत एव तस्य
१"मामशकदस्य कथमन्वयवावकरबम् इति च्यसे, प्रतति सातत्येन गच्छतील्पास्माऽश्चय:"-डा टिक।२-मतः अवश्य -सा. १३ -श्यावन-प० । ४ "अध्याहामिदम्"-डा० टि०५ -यस्थाभिधान -प्रा०, २०, ५०।६ "विभ्रमामन्सरम"-सा दि०।७-बु तत्वज्ञानस्यास्पब मा०,०, प०।-नं तस्वम मा०, ०५०। ९स्वत श्रा०,०प० । १० तस्य भावात मा०, 4, ५०।