________________
३१६५]
३ प्रवचनप्रस्तावः असत्यपि कुम्भकारे तदुपनिबद्धं घटपरिमाणमिवेति ब्रमः, कर्मणोऽपि कुम्भकारबत् तन्त्र सहकारित्वस्यंब भावात् । कथमेवं कर्मकृतमसकलज्ञत्वमपि तदभावे निवर्तते इति चेत्, ? न; सकलज्ञानस्य संसारिण्यपि व्याप्तिज्ञानवलेन व्यवस्थापनात्। केवलं तस्य विशेषाभिमुख निरोधानमेव कर्मभिः, तच्च तनिवृत्ती निवर्तत एव तव्यापारत्वात् । ततो युक्तं मुक्तस्यावस्थितमेव परिमाणम् । न च व संसारिदशायाम् तदा तत्प्रदेशोपसंहारविसर्पण- ५ परिणामसहकारि कारणस्य कनिवस्यानवस्थितत्वेन सूक्ष्मसूक्ष्मतरादिविकल्पगोचरस्थानवस्थितस्यैव तपरिमाणस्य सम्भवात् । ततो यदत्र ब्रह्ममीमांसायां सूत्रम्-"अन्त्याऽवस्थितेश्चोभनित्यत्वादविशेष:" [अ० स० २।२१३६ ] इति, पच्च भाष्यं भागवतम्-''अन्त्यस्य मोक्षावस्थाभाविनो जीवपरिमाणस्य नित्यत्वमिष्यते जनः सवपूर्वयोरपि आद्यमध्यमयोः जीवपरिमाणयोनिस्यत्वप्रसङ्गात् अविशेषप्रसङ्गात् एकपरिमाणशरीरतव स्यात्, न उप- १० चितापचितारान्तरप्राप्तिः" [ब्र. सू० शा० भा० २।२।३६] ; इति : तत्प्रतिविहितम् ; असङ्खघातप्रदेशस्य जीवस्य कर्मवशात् प्रदेशानामुपसंहार-विसर्पणातिशयक्रमसम्भवे सति अपत गोपचयातियगकमाधिष्टाना रागमारी एनापतेरविरोधात् । यद यत्र दूषणं भाष्यकारस्य'तेषां पुनरजन्तानां जीवावयदानां समानदेशत्वं प्रतिहत्येत वा न वेति वक्तव्यम् । प्रतिघाते ताक्त न अनन्तावयवाः परिच्छिन्ने देशे सम्मीयेरन् अप्रतिघातेऽपि एकावयववेशत्वोपपत्तेः १५ सर्वेषामवयवानां प्रथिमानुपपसेः जोवस्थाणुमाश्त्वप्रसङ्गः ।" [ब० सू० शा० भा० २।२।३४] इति । तदपि तस्य जैनमतानभिज्ञत्वमावेदयति ; न हि तत्र घामप्रतिधात एव, समुद्घातदशायामत्यन्त विसर्पणेन परस्परप्रतिघातवतामेव भावात । तेषां चासयातलोकाकामा प्रदेश समवायित्वेन परिच्छिन्नप्रदेशसमवायित्वाभावात् । नापि सप्रतिघाता एव उपसंहारपर्यन्तप्राप्तावेकप्रदेशसमवायित्वेनैव परमाणुरूपतया मध्ये चाने कविकल्पतया तेषामदस्थानात् । २० ततो युन' मुक्तस्यावस्थितपरिमाणत्वम्, अन्यथाभावे हेत्वभावात् । कथमेवं घटादिवदनित्यत्वं न भवेदिति चेत् ? न ; कञ्चित् तस्योष्टत्वात्, एकान्तनित्यत्वे बिनश्वरकान्तवन्निा गस्पवाभावप्रसङ्गात् । एतदेवाह
नित्यस्येच्छा-प्रधानांदियोगोऽनित्यः किमात्मनः ।
मिथ्याज्ञानादनिर्मोक्षस्तथाऽनेकान्तविद्विषाम् ॥६५॥ इति । २५ यः खलु योगपरिकल्पितस्यात्मन इच्छादेषादिना, साङस्योपगतस्य शरीरेन्द्रियादित्रिवतिना प्रधानन, ब्रह्मवादिसम्मतस्य स्वपरविभागादिभेदावद्योतविधायिन्याऽविद्यया योगः समवायादिरूपः सम्बन्धः, कीदृशस्य ? नित्यस्य कूटस्थस्य, परिणामिनोऽनभ्युपगमात्, स क्रिमनित्यः ? नैव । तथा हि
तत्सम्बन्धस्ततोऽन्यश्चेत् तस्येति कयमुच्यताम् । मुक्तात्मवत् परस्माच्चत् सम्बन्धादनवस्थितिः ।। १८२२१। अनन्यश्च त् स नित्यः स्यात् नित्यादयति रेफतः । तथा च नित्या एव स्युरिच्छाद्वेषादयोऽपि ते ।।१८:३।।
Ans घ्यापारमतो विकृप्ती व्यापारस्य सम्भंषः ।" -ता० दि०। २-कारणका-या, व.प। ३-पामस्य प० । ४ युक्तमवस्थित-पा०, ०, २०। ५-स्यरक्षेन बि-या , प० । ६-विनिषतमा ५०।-दिवियतना -प्रा०, ब ।