SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ न्यायविनिश्चय विवरण [३१६६-६७ सम्बन्धे सति यत्तेषां तद्वतां न निवर्तनम् । निवर्तने वा सम्बन्धी विना तैः स कथं भवेत् ।।१८२४॥ ततो नित्या एव ते। तथा च अनेकान्तवितिषामेकान्तत्रादिनां सम्बन्धिन आत्मनो जीवस्यानिर्मोक्षो निश्रेयसाभावः संसार एव स्यात् । कुतः ? मिथ्याज्ञानात् तत्त्वे अतत्त्व५ जानात्, तन्निबन्धनत्वात् संसारस्य, तस्य चेच्छादिवन्नित्यत्वात् । तदनित्यत्वमिच्छता चात्मनोऽपि तत्सम्वन्धात्मनः कश्चिदनित्यत्यमेषितव्यम्, अन्यथाऽनुपपत्तेः। ततः परिणामात्मन एवात्मनो मोक्षः, हेतुफलभावस्य तब सम्भवास नकान्तनित्यादिस्वभावस्य, विपर्ययात् । तथा च अवस्थित सर्व भावेषु क्रमाक्रमानेकान्तयोगितद्विषययोश्च चतुष्टयस्य प्रतिपादनात् प्रवचनं प्रमाणमिनि । तच्च स्वविषये सप्तभङग्या प्रवर्तत इति तद्विनिश्चयं कुर्वनाह द्रव्यपर्यायसामान्यविशेषपविभागतः । स्याद्विधिप्रतिषेधाभ्यां सप्तमकी प्रवर्तते ।।६६।। इति । द्रव्यमन्त्रयिरूपं पर्याया व्यावृत्तिधर्माणः सामान्यः सदृशः परिणामो विशेषो विसदृशस्तेषां प्रविभागस्तेन यो स्यात् कञ्चिद्विवक्षितधर्मस्य विधिप्रतिषेधी भावाभावी साभ्यां सप्तभङ्गी सप्तानां भङ्गानां समाहार: तद्वचसि प्रवर्तत इति । विधिप्रतिषेधयोदित्वात् १५ तदुपायौ भलादपि द्वावेव स्यातां तत्कथं ते सप्तति चेत्न; तयोरेव प्रति पत्तुः प्रत्येको भयाकिलोन सपरिवारमा प्रतिपादिनो वचनस्यापि सप्तविषयत्वोपपतेः । तथा हि जीवे धमिणि त इमे तद्विध्यादिविषयाः सप्त भङ्गाः-स्यावस्त्येव जीवः, स्यान्नास्त्येव, स्यादस्ति च नास्ति चव, स्यादवक्तव्य एष, स्यादस्ति अवक्तव्य एव, स्थानास्ति अबक्तव्य एष, स्यादस्ति नास्ति चावक्तव्य एच इति । तत्र प्रथमद्वितीयौ तद्भावाभावयोः २. प्रत्येक प्रतिपित्मायाम्, तृतीयस्तदुभयजिज्ञासायाम् । तदेवाह तदतद्वस्तुभेदेन वाचो वृत्तेस्तथोभयम् । इति । तच्चास्तित्वम् अतस्त्र नास्तित्वं ताभ्यां यो वस्तुनो जीवस्य भेदः कञ्चिन्नानास्वं तेन वाच. प्रत्येकं तत्प्रतिपादिन्याः श्रुते तेराद्यौ भङ्गो तथा तेनोभय वेदनप्रकारेण वाचो वृत्तेरुभयं तृतीयो भङ्ग इति यावत् । चतुर्थस्तु युगपत्तत्प्रतिपित्सायां वचनप्रवृत्तेरसम्भवात्, २५ तदेवाह तदतदागहत्तश्च [सह तद्वागवृत्तिना]॥६७।। इति । तबतबोर्या वाचः वचनस्य अवृत्तिः योगपद्येन अन्यथानुपपत्तेः तस्याः, चेति समुज्त्रये । पञ्चमादिभङगत्रयं तु प्रथमादेः प्रत्येक जिज्ञासया चतुर्थेन सम्मिलनात् । तदेव निवेदयति-'सह तद्वागवृत्तिना' इति । वृत्तेरिति वर्तते । तदिति च निपातरतेषामित्यर्थे । तदयमर्थ:-बाग (ग) वचनम् अवृत्तिरविद्यमान वृत्तियंत्रावक्तव्यविषये, अनेन सह तेषां यादस्त्यादीनां वरिति । तथाहि प्रथमस्य चतुर्थन सह वृत्तौ 'पञ्चमो भगो, द्वितीयस्य षष्ठः, तृतीयस्य सप्तमः । न चैवं भङगान्तरपरिकल्पनं सम्भवति यतः "सप्तभजगोप्रसादेन शतमापि जायते" [ ] इत्युपालभ्येत । तथाहिसशपरि -प्रा. प. २-पन्ना प्रत्ये-मा०, १०, प.। ३ सप्रतिवादि-प्रा००, प०।४-बेदिन प्र- डा०, ०प० ।५-पासनस्ते -प्रा०, २०, ५०।६-मामावृत्ति-मा०, २०, प०। ७ पत्रमम-मा०, ०प०। २० -. --.--.- .
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy