________________
३६.] ३ प्रवावनप्रस्तावः
३५१ प्रथमस्थ द्वितीयेन मिलने तृतीयत्वम्, तृतीयेन पौनरुक्त्यमेकस्य अस्तिपदस्याधिक्यात् । चतुर्थेन पञ्चमत्वम, पञ्चमसप्तमाभ्यां पौनरुक्त्यं पूर्ववत् । षष्ठेन सप्तमत्वम् । एवं द्वितीयादावपि वक्तव्यम् । तन्न भङगान्तरपरिकल्पनं तनिवन्धनस्य प्रतिपित्साप्रकारस्य सप्तव स्थितत्वात् । एवं प्रमेयत्ववस्तुत्वामर्तत्वादिसप्रत्यनीकापरधर्मापेक्षयाप्यात्मनि पुद्गलादावपि तदस्तित्वनास्तित्वादिधर्मविकल्पोपनिवन्धना सप्तभागीसमालिङ्गिता ५ वचनप्रवृत्तिः प्रतिपत्तथ्या।
तत्र किमर्थोऽयं स्यादेवकारप्रयोगः विनापि तेन भङ्गविकल्पानामुपपत्तेः इति चेत् ? उच्यते-यदि 'अस्ति जीयः' इत्यस्तिपदमनेवकारप्रयोगम् ; अनुक्तसम' भवेत् अप्रवृत्तिनिमित्तत्वात् । नहि जोजास्तित्वं तदभाव'व्यवच्छेदेनाप्रतिपादयतस्तस्य जीवे तत्प्रयोजनकामिनं प्रति प्रवृत्त्य गत्वम्, जीवस्यव तदानीमप्रतिपन्नत्वात् । तदेव हि १० प्रतिपन्नं नाम पदभावव्यवच्छेदेन' । न चानेवकारात् पदासथा तत्प्रतिपत्ति: । सति चैवकारप्रयोगे जीवस्वास्तित्व एवावधारणादेकान्तिकी तदभावळ्यवच्छितिरिति । 'स्वरूपादिनेव पररूपादिनापि तत्र भाव एवं' इति ब्रह्मवादप्रत्युज्जीवने स्यादिति निपातस्यापि प्रयोगः। तेन कञ्चित् स्वरूपादिनैव तदस्तित्वम'वद्योतयता पररूपादिना तद्व्यवच्छेदात् ब्रह्मवाद'प्रत्याख्यानोपपत्तेः । तथा नास्तीत्यपि पदमने वकारमनुक्तकल्पमेव, भात्रव्यवच्छेदेनः ततोऽप्य- १५ भावस्याप्रतिपत्तेः । एवं भङगान्तरेऽपि प्रत्यनीकन्यवच्छेदाभावादनुक्तकल्पत्यमर्ने वकारत्वे । ततो नास्थेवेत्यवधारणे जीवस्य नास्तित्व एवं नियमात् पररूपादिनव स्वरूपादिनाप्यभावापत्तौ शन्यवादस्याविर्भावे सनिवर्तनं स्यात्पदात् । स्यादेव हि तस्याभावे नियमो न सर्वथेति । तथास्त्येव नास्त्येवेत्ययोभयथाप्य'स्तित्वनास्तित्वयोरखधारणबलात् प्राप्ती ततस्तन्निवर्तनमनुवर्तव्यम् । अवक्तव्य एवेत्यत्रापि सर्वधा तस्यावक्तव्यताया नियमप्राप्तिः २० स्यात्पदेन प्रतिक्षेप्तब्या। तथा च प्रतिषिद्धमेतत्-"मार्थान् शम्बाः स्पृशम्स्पनी" [
] इति । तेषामेकान्ततोऽर्थासंस्पशित्वे अस्यापि वचनस्य वययन तद्वादिनो निग्रहापत्तेः । तदसंस्पशित्वप्रतिपादनार्थत्वे च प्रतिज्ञाभागदोषप्रसजगात् । एकान्तावाच्यत्वं च भावानां श्रायसलोपमापादयति । प्रायसं हि प्रेक्षावतां तदुपायानुष्ठानात् । न च स्वरसतस्तेषां तदुपायत्रतिपत्तिः आप्तागमपरिकल्पनार्वकल्यप्रसङगात्। आगमाच्च २५ तदवाच्यत्वे तस्माप्रतिपतेः । ततो लप्यत एव ममक्षणां मोक्षावाप्तिरूपायाभियोगासम्भवात । तदुक्तम्-"अबाध्यता प्रायसलोपहेतुः" [युक्त्यनु० श्लो. ४ ] इति । ततः "सरति शोकमात्मवित्" [छा० ७॥१॥३ ] "ब्रह्मविबाप्नोति परम्" [ तं० २११११] इत्यावेरागमादेव निःश्रेयसनिबन्धनमात्मवेदनमधिगन्तुकामेन नैकान्तेनात्माधाच्यत्वमध्यवसातव्यम् । अत: प्रत्याख्यातमेतत्
३०
१-कमसम्मवे-पा०, ०,१०,१२-भावेन म्य-श्रा०प०, प० । ३-वनं यत -प्रा०,०, प०।४ प्रतिपत्रमिति प्रागुकस्य पदयात्रापि सम्बन्धः ।" -1020५-कारमयो-मा०,०, ५० । ६ -मध्ययो-मार, ०।-मप्यची-प० । ७"भाकाशवीगा अझविवर्तरबमिलता झवाविनात्मनः पररूपाविनास्तिस्वमभ्युपगतम् । प्रनिशंग्याविधाद्वितयसचिवस्य प्रभवठो, विवा पस्ते बियमिक्षासेजोऽअवनयः । यतश्याभूहिषपामचरमुकायचमिदं नमामस्तनमापरिमितसुलतानमसप्तम् ।" -सा. टि. |८-षमेष हि-पा०, २०, प E -न्यस्तिस्वयोर -श्रा०, ०,०।१०-सापो. निय-पा०, ३०, प.। ११ ततोऽप्यत एव मा०,०, ५० |