________________
[३६८
રૂ.૨
स्यायविनिश्चयबिवरणे ___"यतो वाचो निवर्तन्ते अप्राप्य मनसा सह" [सं. २०४-५] इति । ततो युगपदत्सदसत्वाभ्यां तस्य वक्तुमशक्यत्वात् अवाच्यत्वम्, न क्रमेण नापि धर्मान्तरः, यगपदपि पदद्वयेनंबर एकपदेन तु शतशानचोः सन्छब्देनैव सकृदपि ताभ्या तर
सम्भवादिति स्याद्वादस्यायमुल्लासः । तथा 'अस्ति अवक्तव्य एव' इत्यत्र अस्त्येति वचनात् ५ स्वरूपादिवत् पररूपादिनाऽपि अस्तित्वस्य, अवक्तव्य एवेत्यभिधानाच्च तयोः क्रमेणेव
अकमेणापि अवक्तव्यत्वस्य प्रसक्ती स्यात् पदेन प्रत्यवस्थापनम् । तेन स्वरूपादिनवास्तित्वम्, योगपद्येनेवावाच्यत्वं घायद्योतयता विपर्ययेणास्तित्वावाच्यत्वयोः प्रत्याख्यानात् । एनमुत्तरत्रापि वक्तव्यम् । ततो युक्तो भगविकल्पेषु स्यात्कारस्य प्रयोगः फलबत्त्वात् । नन्वेवं घटमानयत्यादेलौकिक'स्य शास्त्रीयस्य च "सम्यादर्शमशानधारित्राणि मोक्षमार्गः"" [त. सू० ११] इत्यादेवचनमार्गस्य स्मादेवकारप्रयोगवकल्यात्तत्पक्षभावी दोषः प्राप्नोतीति चेत् सत्यम् ; यदि तदापि तदर्थस्य 'प्रतिपत्तिर्न भवेत् । न चैवम्, प्रकरणादिना तदापि तद्भावात् । तदेवाह
मयोगविरहे जात. पदस्यार्थः प्रतीयते । इति ।
जातु कदाचित् प्रकरणादिसन्निधिसमये परस्य स्यादित्यादेः प्रयोगस्य विरहोऽनु१५ च्चारणं तस्मिन् सति अर्यः स्यात्कारादेरभि'धेयः अतिप्रसङ्गानुक्तकल्पत्वनिवृत्तिलक्षणः
प्रतीयते प्रकरणादिसहायादेव शब्दादरगम्यते। तन तत्र तद्विरहभाविदोष: तद्विरहेऽप्यर्थत एवं तस्य निवर्तनात् तदर्थस्य सद्वि रहे प्रती ः। कथमिदानीं तस्य तदर्थत्वम् ? अन्यतः प्रतीयमानत्वादिति चेत् ; किमतावता तदर्थ स्वाभावः ? क्वचित्सैन्धवशब्दादवगलस्यापि
लवणस्य लवणशब्दार्थत्वानिवृत्तेः। ततो यथा प्रकरणादिबलादयधृतस्यापि लवणस्य २० लवणशब्दार्थलं तच्छब्दस्य तत्र प्रयोगाईत्वेन शब्दतदर्थतत्त्ववेदिभिरभ्यनुज्ञानात्, तथातिप्रसङ्गादिनिवर्तनस्यापि स्यात्काराद्यर्थत्वं तदविशेषात् । एतदेवाह
स हि शब्दार्थतत्वहस्तस्येति व्यपदिश्यते ॥६॥ इति । स तन्निवृत्तिरूपोऽर्यो हि यस्मात् तस्य स्यादिस्यादेः पदस्य इति ध्यपदिश्यते शब्दार्थतस्वीः शब्दार्थयोस्तत्त्वं वाच्यवाचक भावं जानद्भिर्न बालाबलादिभिः तेषां गतानुगति२५ प्रवृत्तानां तमपदेशशक्त्यभावात् । तस्मात् स तस्येति प्रतिपत्तव्यम् अन्यत्रापि तद्व्यपदेश
निबन्धनत्वाच्छदार्थसम्बन्धप्रतिपत्तेरिति मन्यते । कुतः पुनरयं नियमः सर्वत्र कुतश्चित प्रतिपत्तव्य एव स्यात्कारादेरर्थ इति चेत् ? उक्तमत्र-'अन्पयातिप्रसङगादिनिवर्तनस्यासम्भवात्' इति। तथाहि-सम्यग्दर्शनादिवाक्ये "पद्यनवधारणं तदा सम्यग्दर्शनादिरेव
नापरो मोक्षमार्ग इत्यन्ययोगध्यवच्छेदस्य, स च "मोक्षस्य मार्ग एव नामार्ग इत्ययोगव्यु३० दासस्य, तस्य मागों भवत्येवेत्यन्तायोगव्यपोहस्य चाप्रतिवेदनादनुक्तकल्पं वाक्यं भवेत्,
स्वार्थस्यास्वार्थव्यवच्छेदेनानभिधानात् । ततो विद्यत एव नियमादेवकारार्थस्य प्रतिपत्तिः, ध्यवच्छेदस्यैव तदर्थत्वात् । तथा स यदि मार्ग एव मोक्षस्य सर्वदा किन्न स्यात् परिणति
१ पावतुम-पा०प०प०। २-कवाक्यस्य ना, य०, ५०। ३ -मार्गस्य स्यादेव - मा, १०, १०। ४-पत्तिनं चैवं भा०, घर, ५०। ५ -सहावस्तवे -प्रा०, ८, १०। ६ धेयातिप्रसागर- मा०, ०। ७-प्यर्थ एव चा०, पर प०।"सत्यरवेशता" -ला. रि०।। -सहामित्र -मा, ब०, प० । १० पचव-पा०, २० । पदव-५०।११ मोचमार्ग प० ।