________________
३।६९-७० ]
३ प्रवचनप्रस्तावः
६५३
विशेषादेरपेक्षणीयस्य सर्वदाप्यभावादिति चेत् सिद्धा तर्हि स्यात्तदम्यापि नियमनो विषयप्रतिपत्तिः, अपेक्षणीयस्य चद्विशेषादेरेव तस्य स्वान्मार्ग एव स्यादमार्ग एव स्यादुभय एव स्याववक्तव्य एव स्यान्मागोऽवक्तव्य एव स्वादमार्गेऽवक्तव्य एवं स्वादुभयोऽवक्तव्य एव इति सप्तभङ्गी प्रतिपत्तव्या । तथा अन्ययोगात्यन्तायोगव्यवच्छेदेऽपि । इति सप्तभङ्गी दुरवगाहो वचनमार्गः सम्भवति सर्वत्र स्वादेवकारयोरर्थतः सन्निधिप्रतीतेः । यदि पुनः प्रकरणादेरण्यवधारणादिप्रतीतिः तर्हि स एवास्तु तस्य सर्वत्रापि सुलभत्वात् किं स्यात्कारादेः प्रतीतार्थस्य प्रयोगेणेति चेत् नाययमुपालम्भ:, लोके प्रतीतार्थानामपि प्रयोगप्रतीतेः । इदमेवाह
अहमस्मीति वाक्यादौ सिद्धावन्यतरस्थितेः ।
उभयोक्तिवदोक्तावुपालम्भो विरुद्धयते ॥ ६६ ॥ इति ।
अहमस्मि त्वं भवसि इत्यादी वाक्ये येयम्' अन्यतरस्य 'अहम्' इत्यस्थ 'अस्मि' इत्यस्य वा प्रयोज्यतया स्थितिः तत एव सिद्धौ अर्थप्रतीतो येयम् उभयोक्तिः तत्रैव तद्वत् अत्र अस्था 'स्थात्कारादिविषयायाम् उक्तौ पौनरुक्त्येनोपालम्भो विरुaar इति । प्रकारान्तरेणापि स विरुद्धयत इति दर्शयति ।
यदि केचित् प्रवक्ता दृत्तिवाक्यार्थयोरपि ।
सूत्रेष्वेव तयोरुक्तौ त्रैलोक्यं किन्न वर्तते ॥ इति ।
यदि नाम केचित् प्रज्ञातिशयशालिनः पुरुषाः सूत्रेष्वेव वृत्यर्थस्य वाक्यार्थस्य च वार्तिकार्थस्य प्रतिपादयितारः किं तावर्तव सर्वो जनः तयोः वृत्तित्रावययोः उक्तौ न वर्त्तते वर्त्तत एव वृत्त्यादिकरणस्य तथापि प्रतीतेः । सूत्रादेव तदर्थगधिगन्तुमशक्तान् प्रति नत्करणं फलवदेव,
"सूत्रेष्वेव हि तत्सवं यद्वृत्तौ जातिकेऽपि च । उदाहरणं मन्वस्य प्रत्युदाहरणं पशोः ॥" [
५
१५
१ ० ० प०२ - यवादत्रापि भा० ० ० ३ "श्रयोगव्यवच्छे उकप्रकारेया" सा० डि० । ४ "समी प्रतिपसम्मेति सम्बन्धः" सा टि० ५ "म" - दि० । ६ योयसन्य तस्या- अ०, प०, प० । ७ योऽयमुआर ६० १०८ स्वातारादि- आ०, ब०, प० ६ - सदस्य ता० । १० प्रतीयम्सेति प्रा० ० २१ - दिप प्रा० ० ०
०
४५
२०
J
इति वचनादिति चेत्; तहि स्यात्कारादिप्रयोगोऽपि सफल एव तद्विषयेऽपि मन्दमतीनो भावात् । एतदेवाह-
केवलं प्रतिपत्तारः स्याद्वादे जडवृत्तयः |
इति ।
Rx
प्रतिपतारः सौगतादयः स्याद्वादे तदर्थेऽनेकान्तरूपे जडवृत्तयो जङव्यापार न मनागपजडवृत्त इति केवलार्थः । ततस्तान्प्रति सफल एवं निपातप्रयोग इति मन्यते । परत्रापि जडवृत्तय इति दर्शयति-
आतितद्वदपोहादिवादं च न हि जानते ||७० || इति ।
जातिः सामान्यं तद्वान् विशेष: तावेवापोहस्वभावत्वादपोहः स आदिः यस्य क्षण- ३० भङ्गादस्तस्य बावं च न हि जानते न प्रतियन्ति । तात्पर्यमत्र यथा तदपोहादिकमपरोपदेश