________________
३५४ न्यायविनिश्चयविवरणे
[२७१-७३ माञ्छता व्याख्यातन् प्रति विफलमपि तद्वादप्रणयनं तदत्रामविकलप्रतिपत्रपक्षया सफल तथा म्यात्कारादिनिपातप्रयोगोऽपि । को सहि म मपुर । यदि सौगतादयो जडवृतय इति चेत् ? अत्राह--
सर्वथैकान्तविश्लेषतत्वमार्गव्यवस्थिताः ।
व्याख्यातारो विवक्षातः स्यानादमनुरुन्धते ।।७१]! इति । व्याख्यातारः परप्रत्यायनप्रवृत्ताः स्यावावं स्याच्छन्दम् , उपलक्षणमिदं तेनैवकारमपि अनुरुन्वते स्वीकुर्वन्ति विवक्षातो विवक्षया तेन विषयावद्योतनेच्छया । कीदृशास्ते ? सर्व. बैंक विश्लेखो व्यपोहो यस्मिस्तत्वं तस्य मार्गोऽन्वेषणं प्रत्यक्षादिरूपं तब व्यवस्थिता इति ।
जात्यन्तरं तत्त्वमेकासव्यवच्छेदेन' प्रत्यक्षादिना निश्चिन्वत्तो व्याख्यातार: तदवद्योत नाय १० स्याद्वादमवलम्बन्त इति यावत् । प्रमाणप्रसिद्धत्वादेवानेकान्त संशयादिदोषप्रसङ्गोऽपि प्रेक्षावतां नायतरतीत्याह
अनेफलक्षणार्थस्य प्रसिद्धस्याभिधानतः ।
संशयादिप्रसङ्गः किं स्याद्वादेऽमृदचेतसः ॥७२।। इति । संशय आविर्यस्य विरोधादेस्तस्य प्रसङ्गः किं नैव । क्व 'कस्य ? स्याद्वावेऽनेकान्त१५ वादे अमूढचेतसः प्रबुद्धवृद्धेः । कुतः स न ? इति चेत्, अनेकलक्षणस्य क्रमाक्रमानेकरूपस्य
अर्थस्य चेतनेतर वस्तुनः प्रसिद्धस्य प्रमाणनिर्णीतस्य अभिधानतः स्याद्वादेन प्रतिपादनात् । ततस्तत्र संशयादिक्रमपलोकयनचं तादि रमूढचे ता न भवतीति मन्यते । हेयोपादेयतत्त्वमेव सोपाय प्रयत्नतः प्रनिपादयितव्यं पुरुषार्थोपयोगात् किमनेकान्त प्रतिपादनेन विपर्ययात्
इति चेत् ? नास्ति विपर्यय: सर्वस्यापि वस्तुतस्वस्पानेकान्तपर्यवसितत्वज्ञापनेन एकान्त२० शासनेषु हेयादितत्त्वसस्त्राभावनिवेदनार्थत्वात् तत्प्रतिपादनस्य । तदेवाह--
साकल्येनेह सामान्यविशेषपरिणामधीः ।
मिध्यकान्तमवादेभ्यो विदुषो विनिवर्तयेत् ।।७३|| इति । मिथ्यकान्ताः सर्वश्रकान्ताः तेषां प्रयावा,' 'सर्वमपि तत्त्वं सामान्यरूपमेव विशेषास्मैव परस्परधिविवतोभयस्त्रभावमेव विचारायोगादुपप्लुतमेव सांवृतमेव' इत्यादयो बचन२५ प्रबन्धाः तेभ्यो विषुषो विद्वज्जनान्स विनिवर्तयेत् निःश्रेयसाथितया तत्प्रतिपादितोपायानुष्ठाने
"प्रबृत्तान् प्रनिनिवर्तयेत् । का पुमरेत्रमिति चेत् ? सामान्यविशेषपरिणामधीरेवर । सामान्य द्विविध "तद्भवसामान्य तिर्यक्मामान्यं च, विशेषोऽपि द्विविधः एकद्रव्यगतोऽनेकद्र व्यगतश्च नावेब परिणामस्तस्य त्रुद्धिः । क्व सा सादृशीति चेत् ? इह अस्मिन् चलनेतरात्मन्यर्थकलापे । कथम् ? साकल्येन सामस्त्येन । तदनेनानुमानिको "तबुद्धिरिति प्रतिपादितं भवति,
१ गच्छतौ प्रा०, ब०, प० । २स्तत्त्वे स तस्य प्रा०, २०, ५०। ३ सस्य प्रा०, २०, प० । ४ इष्टयम् -हेतुवि० टी० पृ. ९८, ०५ । प्रकटि० पू०१८५ । ५-सप्रवाईन ग्रा०, ब०, प। ६ "पुरुषार्थानुफ्योगात्" -तारि। ७ - सवगरवा-प्रा०, ०, ५०1८ धावः पा, ब०, १० | १-चारमभावमेव प्रा०, ०प०।१०-प्रसाः ग्रा०, २०, ५० | ११ -नाहिनिव-मा०, २०, ५०॥ १२ प्रवृत्ता प्रवर्त-घाम, प० । १३ -धीरेवं मा०,०, प० । १४ तनाव सा-मा०, ब, प. १५-तश्च परि-माल, प०,१०। १६ बुद्ध प्रा०,०,१०।१७ त रिति प्रा० ब०, ५० ।