________________
३१७४-७५ ] ३ प्रवचनप्रस्ताका
३५५ प्रत्यक्षस्य निरवशेषसूक्ष्मान्तरितदूरार्थेषु तद्विषयस्यास्मदादीनामसम्भवात् । अनुमानसम्भबस्तु मुनिश्चित तत्वपरिणामा विनाभावस्वभावस्यं 'सत्वकृतकत्वादेरंशेष व्यापिवस्तुधर्मस्य 'सुबिवेचितप्रामाण्यतर्कज्ञानबलेन तत्र सर्वत्राप्यध्यवसायात् । "तदियमानुमानिकी बुद्धिः सर्वत्रसामान्यविशेषपरिणामं तद्विपर्ययव्युदासेन व्यवस्थापयन्ती सर्वथकान्त शासनानां मिथ्यात्वनिवेदनेन तद्विषयमादरं प्रेक्षायतां प्रतिक्षिपतीति न पुरुषार्थानुयोगः; तत्परि- ५ णामस्य तदात्मन एव श्रेयोमार्गस्योपपतेः ।
कथं पुनः शासनत्वाविषेऽपि शासनान्तरपरिहारेण भगवदर्हच्छासनस्यैव प्रामाण्यमित्यारेकायां तथा तद्दर्शयन्नाह
आप्तवादः स एवार्य यत्रार्थाः समवायिनः ।
प्रमाणमविसंचादान [प्रणेता गदि शङ्कन्धते ] ||७४।। इति ।
यत्र यस्मिन् अर्था अनेकात्मपरिणाममार्गसद्विषयलक्षणाः समवयनोऽभिधेयत्वेन 'सम्बद्धाः स एवायमाप्तवादः आगमः प्रमाणं नापरः । कुत एतत् ? अविसंबावादस्यैव इति वित्तिव्यत्ययेन सम्बन्ध: निरूपित्तश्चान्ययोगव्यवच्छेदेनाऽस्याविसंबांदः । स्यान्मतम्भागासिद्धो हेतुः प्रत्यक्षानुमानविषय एव भावात्, न देशादिविप्रकृष्टेष्वत्यन्तपरोक्षेषु इति; तन्न; तथापि तदनुसारेण तस्य प्रतिपत्तेः । नहि प्रत्यक्षादिविषयमशेषमप्यविसंवादा- १५ धिष्ठानमादिशतः पुरुषस्थ तदपरवान्यथोपदेशे कारणमस्ति परागादेरभावात् । भावे तद्विषयेऽपि तन्नियमाभावप्रसङ्गात्, रागादिमतां तत्रापि प्रायोविप्रलम्भस्योपलम्भात् । अथवा कस्मादयमेवागम: आप्तवादोन प्रत्यागमोपि? इत्या आप्तयार पितरूपाः समवायिनः स एवायमाप्सरय रागादिदोषविकलस्य वादो नापरः । कस्मात ? अयमेव प्रमाणं यतः इति । न ह्यनाप्तबादत्वेऽस्य प्रामाण्यम्, अपौरुषेयत्वस्य प्रत्याख्यानात्, २० प्रामाण्यमपि अविसंवादात् । न हि प्रत्यागमेषु तल्लेशोऽप्यस्ति । ततोऽनाप्त एव सुगतादिः विसंवादिवचनत्वादुन्मत्तादिवत् । न चेदमसिद्धम् ; प्रत्यक्षादिनिबद्धनिश्चयेऽपि बहिर्भावहेतुफलभावतत्परिणामतस्वादी तद्वचनस्यान्यथैव भावादिति निरूपितत्वालेह प्रतन्यते ।
____ कथं पुनः दृष्टागमविरोधविकलतया प्रमाणमप्यनेकान्तवादो विगलितनिखिलदोषकलापस्य सकलवेदिन एवेति निश्चयः ? सम्भवति हि तदपरस्यापि सादृशी वचनवृत्तिः, २५ सरागाणामपि वीतरागवद्वयवहारोपपत्तेः । कथं वा पथोक्तगुणोपपक्षोऽपि क्वचिन्मिथ्यावचनानामप्रणेतेवेति निर्णयो वीतरागाणामपि सरागवच्चेष्टासम्भवात् ? एतदेव दर्शयति
__प्रणेता यदि शङ्कयते । इति। प्रणेता प्रवचनस्य प्रवक्ता शडाक्यते दोषवानपि तस्य प्रणेता दोषविकलोऽपि भवति मिथ्यावादीति संशय्यते । यदि इति पराभिप्रायद्योतने । तत्र प्रथमशङ्कायामुत्तरमाह- ३०
आत्मा योऽस्य प्रवक्तारमपरालीढसत्पथः । इति । १ 'बस'-सा-टि०। बहुजाहिसमास इत्यर्थः । २-सपरिणा-या०, २०, ५०। ३-मादिना. भाव-मा०, २०, ५० । ४ तस्कृत-प्रा०, ब०, प० । ५-पस्मापि त्रा०, १०, १० । ६ मुक्वेिचयत्येव प्रा-पार, ब०, ५० | ७ तदीय- मा०, ०,१०। 'तत् इयमिति पदण्छेदः'-ता० टि०। ८ नापुरु - मा०, २०, ५०। ९ सम्पन्धाः श्रा०, २०प० । १०-देसामान्यावि-या, ब०।-दे साम्पषि-१०। ११ 'सस्थानृत्तकारणं नास्ति' -ता. टि०।१२-पि यस्मिार्था प्रायो प्रा०, 40, 401१३ -मः प्राप्माबादो श्रा, ब०, ५० । १४ यत्रानिरूपित- पाल, बा, प० ।