________________
न्वायविनिश्चयविवरणे
. ७५-७६ प आत्मा पुरुषः अस्य वचनस्य मातमी कतन्नायं पक्ता पकणातीन्द्रियज्ञानवैराग्यादिरूपेण वक्ता, न तद्विपर्ययेण । कुत एतत् ? अपरालोठसस्पषो न परैः सौगतादिभिः दोषोक्तिजिह्वया आलीढ़ आस्वादितः सत्पथः सम्पग्दर्शनादिरूपः सन्मार्गों
यस्य सः अपराबवसत्पथो यत एवमतः प्रवति । नहि सम्यग्दर्शनादिकं स्वर्गापवर्गादि५ निरवशेषपुरुषार्थप्राप्त्युपायतया सत्पथव्यपदेशम् अनन्वगोचरम् अखिलापरतीर्थकरपरि
कल्पितदोषप्रवादः स्वरूपतो विषयतः परतश्च दुरुपपीडं प्रत्यासननिष्ठभव्यनिकायसंसारदुःखनिस्तरणकारणमादिशतः पुरुषोत्तमस्य प्रकर्षविपर्ययेण प्रवक्तृत्वकल्पनमुपपन्नम्, तविपर्यये तवचने प्रवृत्तेरेकासम्भवात् । तदेवाह---
नात्यक्षं यदि जानाति नोपदेष्टु मवर्तते ॥७५।। इति । अस्पक्षप्रतीन्द्रियं चेत् न जानाति, उपलसणमिदम्, तेन वैराग्यातिशयवानपि न भवति नोपवेष्टुम् उक्तरूपं सत्पथमभिधातु प्रवर्तते अत्यक्षज्ञानादिदिकलस्य तदुपदेवाशक्त्यसम्भवात् बालकादिदिति भावः । द्वितीयशङ्कायामप्याह
परीक्षानमवाक्यार्थपरिनिष्ठितचेतसाम् ।
अदृष्टदोषाशङ्कायामन्यत्रापि प्रसस्यते ।।७६।। इति । परीक्षा प्रसिद्धप्रत्यक्षादिरूपां क्षम इति परीभाशमः, स चासो वाक्पस्य प्रवचनस्य अर्थो जोवादिः तेन परि समन्तात् स्वविषये निष्ठितं निरानाधस्थितं सः तदर्थज्ञानं येां भगवतां ते तयोक्ताः । नहि तेषां जीवादितत्त्वज्ञानमन्तरेण तत्प्रणीतस्य वाक्यस्य परीक्षाक्षमतत्त्वप्रणयन मुपपन्नं बालोन्मत्तादिवाक्यवत् । अस्ति च तत् । ततस्तदेव "तेषां तज्ज्ञानं परिनिष्ठापयति । सति च तज्ज्ञाने 'तेषां निर्दोषा एव ते] । यत्र तद्विरुद्धं तत्र तनास्ति यथोष्णस्पर्शवति शीतम्, अस्ति च भगवत्सु दोषविरुद्ध तत्त्वज्ञानमिति स्वभावबिहदोपलव्ध्या तथैव निर्णयात । तेषां च परीक्षाशक्य विषये स्वयमदष्टस्यापि विप्रलम्भदोषस्पाशङ्कायां किमत्र विप्रलम्भनमस्ति उत नेति संशीती अन्यत्र प्रत्यक्षादायपि प्रसज्यते तदाशतेति विभक्तिव्यत्ययेन सम्बन्धः । तथा हि पुरोवस्थितं जलमवलोकयतोऽपि
कुतो निःशङ्कित्वम् ? न तावदुपलम्भादेव ; तस्य विप्रलम्भिनोऽपि सम्भवात् स्वप्नादिवत् । २१ नापि संवादात्; उत्पत्तिसमय एक सस्थानवसायात् । अवसायेऽपि विसंवादस्यापि तदेव
तद्भावान्न तद्वतो दर्शनात् कस्यचिदपि प्रवृत्तिः स्यात् । प्रवृत्तितः तदवसाय इति चेत् : न; तदभावे लतः प्रवृत्तेरेवायोगात् आगमवत् । प्रत्यक्षादेरनसितसंबादादपि प्रवृत्तिः बहुवित्तव्यमपरिक्लेशाभावात् नागमतो विपर्ययादिति चेत् न; प्रत्यक्षादेरपि सेवाकृष्यादी प्रवृत्तस्य तदुपलम्भात् । तन्न प्रवृत्तितोऽपि तदवसायः । सुनिश्चितसंवाददर्शनान्तरसमानसामग्रीप्रभवत्वादिति चेत् : न; तदन्तरेऽपि तथाविधतदन्तरसमानसामग्रीप्रभवत्वेन तदवसायकल्पनायामनवस्थाप्रसङ्गात् । सामग्री च तस्यार्थगर्भेव अर्थकार्यज्ञानवादिनः ।
२०
१-क्तिजिया भा०,40, प० । २-क्षमस्व प्र-प्रा० ब०, प। ३च सतस्त-पा०, व०प० । ४ा शानं श्रा०, ब०, प० । ५ -पपति चमा०, व.. प.1६ तेषां च मि-पा०,०प०। ७-तं पसामवलम्बयतोऽपि बार,.,4015-शक्षितस्वं प० । तथैव पान, बाप।१०-गमतार्थ -मा० म०प० ।