________________
३७७-७८ ]
३ प्रवचनप्रस्तावः
३५७
न च तत्प्रभवत्वमृत्पत्तिसमये शक्यावसायम्, तदानीं तद्गर्भत्वा तद्गर्भत्वयोरविवेचनात् । 'प्रवृत्तित: शक्यावसायमेव तदिति चेत् न दोषाशङ्कायां प्रवृत्तेरेवासम्भवात् । तन्न प्रत्यक्षं निःशङ्कम् । एवमनुमानमपि । तस्यासम्भवाच्च । नहि निःशङ्कप्रत्यक्षस्याभावे ततः सम्बन्धप्रतिपत्तिः यतोऽनुमानं सम्भवेत् । सत्यपि तस्मिन् कथं ततः साकल्येन तत्प्रतिपत्तिः ? तस्य सन्निहित वस्तुमात्रविषयत्वात् । अनुमानतस्तत्प्रतिपत्तावन वस्थापतेः । प्रादेशिकतत्प्रतिपत्तेश्च व्यभिचारेणानुमानकारणत्वायोगादिति चेत् सत्यम् अयमपि परस्य पर्यनुयोगः | तत्र प्रत्यक्षानुमानयोर्निरारेकर प्रामाण्यं वस्तु' प्रतिबन्धनिदचयाभावात् । एवमेतत् तथापि व्यवहर्तुं जनाभिप्रायेणा विसंवादा'त्तयोः प्रामाण्यमभ्यनुज्ञायते । अन्यथा सकलव्यवहार विलोप प्रसङ्गादिति चेत् प्रवचनस्यापि तथैव तदभ्यनुज्ञातव्यम्, तदभावेऽपि तदर्थानुष्ठानादिव्यवहारस्याभावप्रसङ्गात् । तत्र व्यवहारतोऽपि प्रमाणद्वैविध्यकल्पन- १० स्वरस्यापि भावात् । तहि प्रचचनवत् प्रत्यक्षानुमानयोरपि तन्मा भूत्, संविद द्वैतस्यैव पारमार्थिकस्य प्रमाणस्य भावादिति चेत् तस्यापि कथं प्रामाण्यम् ? स्वरूपप्रकाशनस्य गुणस्य दर्शनादिति चेत् प्रवचनस्यापि स्यात् तत्रापि सत्यचतुष्टयप्रकाशनस्य तस्य दर्शनात् । प्रत्यागमेन व्यभिचार इति चेत् भवतोऽपि भेदप्रकाशेन कस्मान्न भवति ? तत्र विचारासह त्वदोषस्य भावात् । तस्य चाद्वैतसंवित्तावदर्शनादिति चेत्; समानमितरत्रापि । १५ ततः स्वसंवेदनं प्रमाणयता प्रवचनमपि प्रमाणमभ्युपगन्तव्यमविशेषात् । एतदेवाहप्रत्यक्षागमयोरिष्टं प्रामाएयं गुणदोषयोः ।
उपलब्ध्यनुपलब्धिभ्यां क्वचिद्दृशसमत्वतः ॥ ७७ ॥ इति ।
चित् विषययोरतचतुः सत्ययोः यथाक्रमं प्रत्यक्षागमयोः स्वसंवेदन प्रवचनयोः प्रामाण्यमिष्टं अभ्युपगतम् । तदिच्छाया निष्पन्नत्वेनाशक्यचालनत्वज्ञापनार्थ निष्ठायां २० निर्देश: । कुतस्तदिष्टम् ? वृत्तसमत्यतः वृत्तम् अनन्तरव्यावर्णितं यत्प्रत्यक्षागमयोः समत्वं सादृश्यं तत इति । तदेव कुतः ? इति चेत् गुणदोषयोः उपलब्ध्यनुपलभ्यामिति व्याख्यातमिदं पातनिकयैव । तदेवं प्रवचनस्य प्रामाण्ये यत्सिद्धं तदाह
तथा साक्षात्कृताशेषशास्त्रार्थोऽज्ञानपेक्षणात् । सद्वृत्त केवलज्ञानः सर्वज्ञः सम्प्रतीयते ॥ ७८ ॥
५
१. द्गर्भव था.
२ प्रतिः शश्या-आ० ब०, प० । रे-रेकामा-भा ब०, प० । ४ वस्तुनिश्व प्रा० ० ५ -येण वि आ, ब०, प०६ - दामिसंज्ञातयोः मा० ५० प० । ७ प्रवचन | दुःखसत्यम्, समुश्ययत्यम्, निरोधायम, मार्गसम्म मिति सत्यचतुष्टयम् । स्यादेव भदनः । १० - दोषो आ०, ब०, प० । ११ "विशेष इति सम्बन्धः" सा०दि०
२५
तथा तेन प्रवचनप्रामाण्यप्रकारेण तस्य प्रणेता सर्वज्ञः सकलवेदी सम्प्रतीयते प्रणेतुः सर्वज्ञत्वाभावे तत्प्रामाण्यानुपपत्तेः निरूपणात् । कीदृशोऽसौ सर्वज्ञः इति चेत् ? 'स्यादेवं यदि नियतार्थमेव प्रवचनम्, न चैवम् तस्यापि प्रत्यक्षानुमेयात्यन्तपरोक्षलक्षणस्थानत्रयपरिवर्ति पदार्थ जातविषयत्वेनाशेष" गोचरत्वात् तज्ज्ञानादेव सर्वज्ञत्वोपपत्तेः । यद्येवं स्थादर्हतः को विशेषः ? तस्याभ्यागमतो सर्वशत्वसम्भवादिति चेत् सर्वविषयसाक्षात्करणमेव । ३० अतएवोक्तं साक्षाशास्त्रार्थः इति । अशेषस्य शास्त्रार्थस्य साक्षात्करणं भगवः येव, कलावरणपरिक्षयस्य तनिबन्धनस्य तत्रैव भावात् न छपस्थे विपर्ययात् । निरूपितश्च तस्य