________________
५४
[२०२८
न्यार्यावनिश्वयविवरण समानपरिणामश्चेदनेकत्र कथं शिः। इति । समानपरिणामः सादृश्यपर्यायः, एकवचनादेकत्वस्य प्रतिपत्तेः । चेत् यदि । अनेकत्र बहुषु विशेषेषु । कथं न कथञ्चित् दृशिः दृष्टिः उक्तन्यायात् । भवतु प्रतिविशेषं भिन्न एव स इति चेत् ;
कथमिदानीमसौ सामान्यम् असाधारणत्या विशेषपदसम्भवाय विशेषाव्यातरेकात । व्यरिक सम्बन्धा५ भावात् तस्येति व्यपदेशानुपपत्तिः । तदाह
नवेद विशेषाकारो वा कथं नव्यपदेशभाक ॥ २७ ॥ इति । नचेस् न यदि समानपरिणामोडनेकत्र, कथं न कथञ्चित् , स एव सामान्यमिति व्यपदेशः, तस्य वा विशेषस्य स इति व्यपदेशस्तद्वयपदेशस्त मजतीति तयपदेशभाक् । अत्र निदर्शनम्-विशंषाकारी या विशेषाकार इच । 'वा' शब्दस्येवार्थत्वात् । यथा तदाकारस्या१० साधारणत्वान्न तत्र सामान्यमिति व्यपदेशो नाप्यसौ तदपरस्येति ततो' भिन्नत्वात् तथा समानपरिणामेऽपीति परी मन्यते । प्रतिविधानमत्राह---
__सदृशासदशात्मानः सन्तो नियतवृत्तयः । इति ।
सहशश्चासदशश्च सध्यासदृशौ समानासमानपरिणामी आस्मानौ येषां खण्डादीनां ते तथोक्ताः । सदृशात्मान इति बहुवचनमनेफवर्तिन एकस्य तत्परिणामस्य निषेधार्थम् , असदृशात्मान १५ इति तु निदर्शनार्थम् । यथैवं तेवसदृशात्मसु नैकोऽनेकवर्तितत्स्वभावः तथाप्रतीत्यभावात् तथा सशात्मस्वपि तस्वभाव इति । ततः समानपरिणामश्चेत्' इत्यादि न दूषणमनभ्युपगमादिति भावः ।
यद्येवं भेदाविशेषात्कथमसो सामान्यमितरव दिति चेत् ? न; तत एव सामान्यप्रयोजनस्य भावात, अनेकवतिधे ऽपि तत एव तदुपपत्तेः, अन्यथाऽतिप्रसङ्गस्य वक्ष्यमाणत्वात् । आत्मग्रहणं तयोः परस्परम
भेदार्थम् । तन्नेदे तदात्मनः खण्डादेरपि तत्प्रसनात् । न चैवममतीतेः । नियतवृत्तयः नियता सङ्क२० रव्यतिकर विकला वृत्तिरात्मलामो येषां ते तथोक्ताः । अनेन "चोदितो दधि" [प्र० वा० ३।१८]
इत्यादि चौद्य प्रत्युक्तम् ; दघिद्रव्यस्य स्वगतैरेव सदृशपर्यायैरात्मलाभान करभगतैः तथैव प्रतीतेः । न च तादृशस्ते बुद्धिपरिकल्पिता एव अपि तु सन्तः परमार्थतो विद्यमानाः कुत एतत् ? दृशिर्यतः, दृशिरित्यम्यानुवर्तनात् । निदर्शनमपि तेषामत्यन्तविसहशतयैवेति चेतन; नीलतज्ज्ञानयोः सहशतयापि तद्भावान्,
"सारूप्यमस्य प्रमाणम्" [ न्यायवि०पृ०२५ ] इति वचनात् । न च तत्र कल्पितमेव तत् ; २५ ज्ञानस्य प्रत्यक्षत्वव्यापत्तेः । तन्न प्रत्यक्षादत्यन्तविसदृशभावप्रतिपत्तिः । नापि विकल्पात्; तस्यातद्वि
षयत्वात् । नातद्विषयेण तत्प्रतिपत्तिः; अतिप्रसङ्गात् । नायं दोषः, प्रतिबन्धविषयस्यैव ततः सिद्धेरिति चेत्, न; प्रतिबन्धस्य प्रत्यक्षतोऽप्रतिपत्तेः तस्यासाधारणविषयस्वाभावात् । न हि तदविपयात्तन्त्र कस्यचित्प्रतिबन्धपरिज्ञानम् । नापि विकल्पान्तरात्तत्प्रतिपत्तिः; तस्यापि तदविषयत्वात् । प्रतिबन्धेन वद्विषयत्वेऽनवस्था
पत्तिः, तत्राप्यन्यतो विकल्पात प्रतिबन्धपरिज्ञानात् । ततो न युक्तम्-"स्वस्वभावव्यवस्थितयो ३० भावाः”[ ] इति ; अत्यन्तविसदृशस्वभावव्यवस्थितेरपरिज्ञानात् । सदृशाकारस्यापि कथं परिज्ञानम् ?
१ तथाभिन्नत्वात्तया आ०,व। २ 'अनेकवती का'हल्यन्वयः । ३तावोपपत्तेः भा०, म०प० । ४ "अर्थसारूप्यमस्व प्रमाणम्"-यायधिः । ५ नाविक-आमा , ० ६ “सर्व एव हि भायाः स्वरूपस्थितग नात्मानं परेश मिश्रयन्ति ।"-प्र. बा. स्व. ३।४२१