SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ २२२८] '२ अनुमानप्रस्ताव कथं च न स्यात् ? शाबलेयात्यक्षेण बाहुलेयादेरप्रतिपत्तेः। न हि तदप्रतिपत्तौ तस्पतियोगितया तदाफारस्य सम्भवति प्रतिपचिरिति चेत्:किमिदानी प्रत्यर्थनियता एव बुद्धयः १ तथा चेत; तद्बहुत्वमपि न भवेतू, अपलिपत्तेः । मा भूत्,एकव्यक्तिकस्यैव संवेदनस्याभ्युपगमादिति चेत्, न; तस्यापि निष्कलपरमाणुरूपस्यामतिवेदनात् । नानाकारमेकं तदिति चेत्, सिद्धं नः समीहितम् । एकेनानेकस्य व्यासिवत् ग्रहणस्याप्युपपचेः । ततः शाबलेयदर्शनेन बाहुलेयादेरप्युपलम्भादुपपन्न परस्परप्रतियोगितया ततस्तत्सदृशाकारस्य परिज्ञानं ५ विसहशाकारवत् । कथं पुनः स एव सदृशो विसदृशश्चेति चेत् ? न; दृष्टत्वात् , दृष्टे चानुपपत्तिपरिप्रश्नायोगात् । ततः सूक्तम्-'सन्तस्ते दृशियत:' इति । अतश्च ते सन्त इत्याह तत्रैकमन्तरेणापि सफेताच्छन्द्रनारायः ॥ २८ ॥ इति । मात्र इत्यत्रावधारणं द्रष्टव्यम् । तत्रैव तेषु सदृशासदृशात्मस्वेव । शब्दवृत्तयो वचनव्यापारा यतस्ततः ते सन्तः इति । न हि निर्भाग भावे तत्सम्भवः । यदि स्यात् एक इव सा स्यात् न बहवः । १० बहबश्च दृश्यन्ते शब्द इत्यनित्य इति कृतकः इति च । न हि शब्दत्वादिसशेतरधर्मबहुत्त्वमन्तरेण एकसानेकतत्प्रवृत्तिः पर्यायत्वापत्तेः । तदभावेऽपि व्यावृत्तिमेदात् तत्प्रवृत्तिरिति चेत्, न; 'तभेदस्य वस्तुसत्त्वे निरंशवादव्याघातात् । अवस्तुसतश्च प्रत्यक्षेणानवगमात् । विकल्पेनावगम इति चेत्, न; ततोऽपि वस्तुपराङ्मुखत्वेन यस्तुगतत्वेना ऽनवगमात् । अवस्तुगतत्वेनावगमस्यापि वैफल्याद् व्यवहारानुपयोगात् । वस्त्वेकत्वाध्यवसायात्तस्य तदुपयोग इति चेत्, न तस्य निषिद्धत्वात् । तत्र एकत्रानेक- १५ शब्दवृत्तिः असद्धावे सम्भवति । एतदर्थमेव 'शब्दवृत्तयः इति बहुवचनम् । कथं पुनर्वस्तुवशत्वे तत्प्रवृत्तेः "देवदत्तावावेकत्रैव 'आत्मानमात्मना वेत्ति' इति कारकभेदस्यापोद्धारा इति, कलत्रे जलबिन्दी" च बहुत्वस्य वचनमिति चेत् ? अत्रोत्तरम्-एकमन्तरेण एकधर्म विना अनेकधर्मभावनेत्यर्थः । भवति हि तत्र "शक्तिभेदरूपो ऽक्यवनानात्वादिलक्षणश्च धर्मभेद इत्युपपन्नैव तद्वाच्ये" तद्वचनप्रवृत्तिः । न चैवम्, तत्र देवदत्त इति जलमिति फलत्रमिति चैकवचनम्याप्रयोगः, एकस्यापि शक्तिम- ३० "दादिरूपस्य सद्वाच्यस्य भावात् । एतत् अपिशब्देनैकत्वसद्भाव समुच्चिन्यता दर्शयति । यो किन्न कलत्रादिपदवद् दारादिपदेनाप्येकार्थकथन यतस्तत्रैकवचनं न भवेदिति चेत् ? नः प्रायशस्तस्य बहुत्व एव सङ्केतात् । न हि शब्दाः स्वसामदेिव वस्तुवाच्यमावेदयन्ति, यतो दारादिभिरेकषमप्यावेधेत,अपितु सतबलात् । सङ्केतश्च वृद्धानां यत्र यथा तत्र तथैव तन्मार्गप्रवृत्तेरनुसतव्यः, सवधतिक्रमे प्रयोजनाभावात् । तच्चोक्तम्-'सकेमात्' इति । २५ १'प्रत्यक्षेण प्रतीतेऽर्षे यदि पर्यनुयुजरते । स्वभावैरुत्तर वाच्य दृष्टे काऽनुपपन्नता ॥ इति सौगतः स्वयमेवाभिधानाद ।-सादि०१२ सन्तो यच्छन्द-ता०1३ ग्यायेका कसाध्यस्थान बहवश्वप०।४ शब्दन्तिः। ५'वेदक्किनो श्री(शा सू० ११३५८) इत्यनुवर्तने सति बहादेः (शासू०११३३६.1) इति सूत्रेण विकल्पेन सीप्रत्ययः तेन बहवः बाहयः इति रूपवयम् ।"-सा दि०। ६ शब्दवृत्चयः। ७-दाम-भा०,०,१०। ८ च्यातिभेदस्य। ९ सदृशेतरधर्मबहत्वामावे ।-तिस्तद्धावे आ०, थ, प०। १० शब्दप्रवृत्तेः । ११ देवदत्तादावनेकत्रैव श्रा, ब०, ५०। १२-न्दी ब-सा । १३ भक्ति-आ०, २०, ५० । १४-व्ये वस्तुनि बहुवचनमब-०.०प० । १५ 'आदिश-देन अवयव्यादिः ।' ता. टि..
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy