________________
न्यायविनिश्रयविवरणे
[ २०२० पादनार्थत्वात् । सदृशात्मत्वे वस्तुनस्तस्य कुतश्चित्प्रत्ययादभिधानतो वा प्रतिपनी तदन्तम्य वैकल्यं स्यात् , अनधिगतस्य सद्विपयस्यामावात । अधिगतविषयत्ये च प्रयोजनाभावादिति चम् ; सत्यमिदम् ; यकस्वभावो भावः स्यात् । न चैवम् , सदृशम्पस्येव विसदशस्थापि
यस्य विचित्रस्य तत्र भावात् । न चैवं कुतश्चित् कस्यचिदधिगमेऽपि तदन्तरवैफल्यम् ; ५ अनधिगतस्य तद्विपयाय भावात् कथं पुनः सःशस्येतरदितरस्य वा सही रूपं विरोधात्
तापहिमस्पर्शवदिति घेन् ? उपपन्नं सापेतरस्पर्शयोः बिरोधवत्वं तहेक्रस्येनरपरिहारेणैव प्रनिपत, न चैवं सदशेतरयोः, परस्परात्मतयत्र सर्वदा संवेदनान् । संविदितं च न विरोधी वस्तुमात्रेऽपि प्रसङ्गन शून्यतापत्तेः । निरूपितं चैता पूर्वम ।
अपि च, सदशेतरवदेकानेकरूपयोरपि विरोधाविशेषान् कथमेकत्रानेकोपाधिसम्भवो १० यतस्तैस्तद्वान व्यपदिश्येत ? अर्थान्तभूतैरेव स तैय॑पविश्यत इति चेद् ; अत्राह
ततोऽनुपकारेऽपि भेवे कथमुपाधयः । इति । उपाधयो विशेषणानि गोत्यशुक्लत्यागीनि सद्भुत उपाधिमतः कथम् न कथकिचन भक्युरित्युपस्कारः । कदा ? भेदे तद्वतस्तेपामर्थान्तरत्वे घटस्येव पटान्य इति भावः । भेदेऽपि
सम्बन्धासे' तस्येति चेन् : न; सस्य निषेधात् , अनिषेधे वण्डादेरिवारमादेरापि ते भवेयुः तस्य 1. सर्वत्र भायात् । उपकाराविति चेन् ; न; नित्यानामनुपकारात । उपकारेऽप्यतिग्रसमान् । म
चुपकारादेव ते तस्य; महेश्वरस्यापि तत्प्रसङ्गान , सस्य सर्वोपकारकारित्वेन प्रसिद्धः । एतदवाईअनुपकारेऽपि । अपिशदादुपकारेऽपीति । यदि चापकर्ता तहाँस्तदा स केनचिदुपाधिना प्रतीयमानः खोपकार्यानपाधीनपि सर्वान प्रत्याययति उपकार्याप्रतीतायुपकर्त प्रतिपत्तः । तथा च न तत्र प्रमाणान्तरप्रवृतिः अनधिगतस्य तद्विषयस्याभावात् । प्रमागसम्प्लवस्याभिमतत्वान्न वोष इसि चन् ; एवमपि कथं परप्रतिपादनं तस्यापि तत्राषिप्रनिपत्तेः । न हि प्रतीयमान एखानित्यत्वादी विप्रतिपत्तिः धर्मिणि शब्देऽपि तत्प्रसङ्गेन हेतोराश्रयासिद्धत्वापनेः । एकोपाधिवारेण प्रतीयमानस्तदुपकारशक्त्यैव प्रतीयते न तदन्तरोपकारशक्तिभिरिति चेत् : न; शक्तींना तद्वतोऽनर्थान्तरत्वात् । अर्थान्तरत्वेऽपि कश्यं तस्येति व्यपदिश्यन्ताम ? उपकारादिनि चेत; अमिवृत्तो व्याघात । तदुपकारशक्तिरूपतया सत्प्रतीती ताकतीनां तदुपाधीनाञ्चाबश्यन्तया प्रतिपत्तः, पुनस्तच्छत्तीनां तदर्थान्तरत्वकल्पनायामनवस्थापत्तिः । तन्मोपाश्चितन्यतां भंदे तयवहार।
भक्त्वभेद एवेति चेत् । अत्राह
तत्रैकत्वासनाच्याभेदे कथमुपाधयः ॥ २० ॥ इति ।
तब्रतस्मिन बिघादगते । कस्मिन् ? अभेदे शब्दानेरुपाधिमतः कृतकत्यादीनामनर्थान्तरत्ये कथं नैव उपाधपः तदा शब्दादेमिण एवावशेषात् । तथा च न स्वभावलिङ्गाजमनुमान साध्यसाधनभेवस्याभावात् । कल्पितस्तदेव इति चेत् ; न: कल्पनस्यैवास्मिन पक्षे निर्विकल्पेतरीपाधिद्वयाधिष्ठानस्यासम्भवान् । कल्पनातस्तत्सम्भवे अनवादोधात् । । एवं ब्रह्मणो जीवानामभेदे ततेः न ते इति कथं तद्विशिष्टतया तत्प्रतिपत्तिर्यत एषमाम्नायते-"अनेन जीवेनात्मना"
१ उपाधयः । २ उपाधिमान 1 ३ तदनन्तरो-भा०, ५०, ५. | ४ नहीं च । ५ जीवादयः ।