________________
२११९]
२ अनुमानप्रस्तावः
व्यायाग्रहेऽपि गृह्यत यदि तु व्यापकं तदा ।
विझेयाग्रहणेऽपि स्यात्तज्ज्ञानग्रहणं न क्रिम् ? ॥१३२३॥ नतो दुर्व्याहृतमेतत्
'सर्वज्ञोऽयमिति ह्येवं तत्कालेऽपि बुभुत्सुभिः । तज्ज्ञानज्ञेयविज्ञानरहितैर्गम्यते कथम् ।"
[मी० श्लो सू० २ श्लो० १३४ ] इति । अथ व्यापकतया तन्न गृह्यते ; तर्हि न गृह्यत एव, तत्स्वभावस्यान्यथा ग्रहणासम्मवात् तद्विभ्रमापत्तेः । तन्न सामान्यं नाम किञ्चिन् । तदभावे कुतस्तत्प्रयोजनं समानप्रत्ययादिकमिति चेत् ? न ; समानपरिणामादेव तद्रावान् । तदाह
सहशात्मनि सम्बन्धमहे भूयस्तथाविधे। अस्थामज्ञाश्मिा सिद्ध्येत् माया लोकव्यवस्थितिः ॥ १९॥ इति ।
सदशः समान आत्मा स्वभावो यस्य तस्मिन् धूमादौ सम्बन्धस्य पाक्कायविनामावलक्षणस्य ग्रहः परिज्ञानं भूयोऽनेकयारम् । सकृत् तद्महे तस्मिन् विस्मरणस्य व्यभिचारस्य च सम्भवात् , सत्ति तस्मिन् सिद्ध्येत् निष्पद्यत । किम् ? लोकव्यवस्थितिः लोकस्य व्यवहर्तुर्जनस्य विशिष्ठा प्रवृत्तादिलभूषा अवस्थितिः परिणतिः । क? तथाविधे १५ सदृशात्मनि पाक्कादौ । केन सा सिद्ध्येत् ? प्रत्यभिज्ञादिना ताशमिदमिति ज्ञान प्रत्यभिज्ञा, सादिर्यस्य तोदेस्तेन । प्रत्यभिज्ञासामर्थ्यादत्र दर्शनस्मरणयोरपि प्रतिपत्तिः तदभावे तदनुत्पत्तेः । तदयमर्थः- भूयोवृत्त्या क्वचिन् प्रतिपस्नसम्बन्धस्य पुनस्ताद शवस्तुदर्शने संस्कारप्रयोधानुस्मृतौ तादृशमिदमिति प्रत्यभिज्ञानम् , तनोऽपि इनमत्रैव नान्यत्र' इति ब्यामिवितर्के साध्यपरिज्ञानालोकव्यवस्थितिरिति । तदुक्तम्----
"अक्षज्ञानेरनुस्मृत्य प्रत्यभिज्ञाय चिन्तयन् ।
आभिमुख्येन तद्भेदान् विनिश्चित्य प्रवर्तते ।।" [मिद्धियि पृ. ५०] इति ।
यहोवम् 'पुनहगादिना सिद्ध्येत्' इति स्पष्टमेव निर्देष्ट्रव्यं कि प्रत्यभिज्ञाग्रहणेन ? ततो' दर्शनाद्याक्षेपे प्रतिपत्तिगौरवादिति चेत ; सत्यम ; तथापि लोकव्यवस्थित्या सदस्तित्वनिवेदनार्थं तद्ब्रहणं तस्यास्तन्नान्तरीयकत्वात् । प्रत्यभिज्ञानाभाये हि व्याप्तिवितर्कानुत्पत्तेरनुमाना- २५ सम्भवान कुतस्तद् व्यवस्थितिः ? अस्ति चेयं प्रशाकरस्यापि तस्मात्तेनापि साऽभ्युपगन्तव्या । ततो न युक्तमिदम्-"स इति स्मरणमयमिति प्रत्यक्षं न च तयोरेकत्वं प्रतिभासभेदात् । न च ततोऽपरं प्रतिभाति यत्प्रत्यभिज्ञानमुच्यते ।" [ ] इति तेढयवस्थितिरपि मा भूदिति चेन ; किमिदानी तस्बम ? सर्ववस्तुमैरात्म्यमद्वैतं बंति चेन् ; नः तस्यापि प्रतिपादनलक्षणया जदयवस्थित्यैव सिद्धनिरूपितमिदं प्रागिति न प्रसन्यते । तद्व्यवस्थित्या प्रत्यभिज्ञोपकल्पने ३० किं "प्रत्यभिज्ञा द्विधा काचिद्" इत्यादिना वक्ष्यमाणेनेति चेत् ? न ; तस्य तद्भवप्रति
१ अत्यभिभाराबदतः। २ लोकवस्थितिरपि । ३ न्यायवि० दलो० २१९ ।