________________
२१२२]
२ अनुमान प्रस्तावः
४३
;.
,
[ छान्दो० ६३२ ] इनि ? सत्यं वस्तुच्या तदभेदन एवं ते भेदस्तु कल्पनात इति चेन् नभेदेवस्य निवेधान। कुतो वा तत्कल्पना ? न तावद् ब्रह्मण एव तस्य सत्य ज्ञानत्वात । "सत्यं ज्ञानमनन्तं ब्रह्म" [ तैत्तिक २१/१ ] इत्याम्नायात तस्य च मिथ्या प्रतीतेरसम्भवान नायजीवित्व वाप्यस्य तथान कल्पनानस्तद्भाने स एव प्रसङ्गः न तावत्' इति । अस्याप्यन्यतः कल्पनायाम् अनवस्थापत्तिः । नायं दोषः ५ कल्पनायास्तारक-प्रबन्धस्यानादित्वादिति चेन नः तस्यापि श्रह्माभेदेनाभावात । पुनरन्यतस्तत्प्रबन्धात् तत्परिकल्पनायाम अनवस्थापत्तेर प्रतिपत्ते । न हि परापरस्य तत्प्रवन्धस्य प्रतिपत्तिः । कृतो वा तस्य व्यवस्थिति: ? न तावद् ब्रह्मण:; तन्निषेधात् । नापि स्वतः; स्वयं प्रकाशरूपत्वे ब्रह्मयत परमार्थस्वापत्तेः । ब्रह्मसम्पत्तिस्य ताम्रायं यस्येव प्रनिसम्पर्कात न स्वत इति चेन : न; सापि तस्मिन स्वयमतद्रूपस्य तद्रूपत्वानुपपत्तेः । घटस्य तु न मात्राामपि तु स्वयं १० तथा परिणामादेव, अन्यथा परमाण्वादेरपि तत्प्रसङ्गात् तस्मम्पर्कस्य तत्राप्यविशेषान । तन्न तद्वत उपाधीनामभेदे तद्भावः । नान्युपाश्रिमत उपाध्यमं तत्र हि तस्याभाव एव स्यान तत्र चोपपदात | एतदेवाह एकत्वप्रसङ्गाच' इति । उपाधीनामुपाधिम देकत्वस्य उपाधिमतोपाध्यभेदे चशब्दात्तद्वन्नानात्वस्य व प्रसङ्गान्नोपाधय इति । कथं पुनर्भेदाभेदाभ्यामुपाधितद्वद्वावनिराकरणं जैनस्य स्वयमपि तदभ्युपगमादिति चेत ? अनाह नोपयो न तवन्तो भिन्नाभिन्ना अपि स्वयम् | इति । अपि स्वयम् आत्मनो जैनस्य नोपयो न विशेषणानि कृतकत्यादीनि सन्ति न तद्वन्त उपाधिमन्तः शब्दादयः । कीदृशाः ? अभिन्नाः परस्परमेकान्तेनाव्यतिरिक्ता साझ यवन | तथा भिन्ना अपि व्यतिरिक्ता अपि योगवत, उपन्यायादिति भावः । तत्रैवोपपस्यन्तरमाहजात्यन्तरे तथाभूते सर्वथा दर्शनादपि ॥ २१ ॥ इति ।
E
ऐकान्तिकाद्धेादभेदाच्चान्या जातिः जात्यन्तरं भेदाभेदात्मक वस्तु तत्र दर्शनात् उपाध्युपाविमद्भात्रस्योपलम्भान न केवलं पूर्वोक्तन्यायादित्यपिशब्दः । भवति चात्र प्रयोगःrefra एते न ततत्र विद्यते तथा कृतकत्वादिकं नित्यत्वादयते चैकान्नवि जात्यन्तर एवोपाध्युपाधिमद्भाव इति । न चेदं तत्रैव तद्दर्शनमसिद्धम: कृतशब्द इत्युपाधितद्वतो व्यतिरेकस्य प्रतिपत्तेः । न चात्र कुतश्विद्विरोधाः प्रतिपन्ने तदयोगान | प्रतिपरयये च न किञ्चित् स्यात तस्यस्य वस्तुव्यवस्थानिवन्धनस्याभावान् । भवतु सर्वनैरात्म्य
मेवेति चेत न सम्भवाद् विरोधाम् । नापि तादृशान : तस्यापि ताटात मानबस्थानान् । नाप्यन्यादृशाम् तहावे तदसम्भवाद् विरोधान् । कथं पुनरख्यतिरेकाविशेषे शब्दस्योपाधिमेव नोपाधित्वमिति चेत ; न; पौड्गलिकः शब्दः इत्युपाधिमन्त्रवत 'शब्दः पुद्गलः' इत्युपाधित्वस्यापि प्रतीतेः । कोशविप्रतिपत्र किन्न सर्वोपाधिप्रतिपत्तिरिनि ३० चेत् ? न ; एकान्तात्र एव दोषात्
.
१ कपनबन्धस्य १ कृरुपना प्रवन्धस्य | ३. प्रदीपादिका ४ प्रदीपादापशाचान। ५ उपाधिमतः। ६ उपाधिमदपेक्षत्वात् । यहाद्रिका०, ब०, प० । ८ प्रतीतिव्यतिरिक्त
१५
२०
२५