________________
न्यायचिनिश्चयाववरणे
२१२१
तथा हि
शरदाच्येत्तदनित्यत्वमेकान्ताव्यतिरेकवत् । तद्ग्रहे ग्रहणात्तस्याप्यनुमानेन किं फलम् ॥ १३२४ ॥ निश्चयश्चन्न तस्यापि तन्निश्चित्यैव निश्चयात् । निश्चितानिश्चितत्वेन सभेदोऽप्यन्यथा भवेत् ॥ १३२५ ।।
निश्चिते च समारोपरे विरोधान्नावकल्पते ।
• यतस्तस्य व्यवच्छेनः फलं स्यादानुमानिक्रम ।। १३२६ ॥ तथा योगस्य
अर्थान्तरत्यमेयात्मा भागेभ्यो चदि भागिनः । तथैवामी प्रतायेत नानुस्यूततया जनैः ॥ १३२७ ।। अस्ति चायमनुस्यूतप्रत्ययस्तन्तवो हि ते । पदोऽयमिनि लोकम्य प्रवादादप्रमादिनः ।। ५३२८ ।। न चायं विभ्रमादेव निश्चिते तदसम्भवात् । सुप्रसिद्धं च योगस्य प्रत्यन्नं निश्चयात्मकम् || १३२९ ।। न तम्मिश्चितभेदस्यान्यभेदविषया मतिः । निवेदितमिदं वैः स्रग्रमन्यत्रं तदाथा ॥ १३३० ।। "प्रत्यक्ष सविकल्प चेत्सामान्यसमवायिनाम् । अनुस्यूतधियो न स्युरेकस्यात्र विनिश्चयात् ।" इति । सामान्यगुणकर्मस्वयेत्रं तद्वद्विभेदिषु । । तथैवाबगमातेगु विवादो विदुपां कथम ॥ १३३२ ॥ तद्वययनिछत्तये तस्माद्वयर्थ शास्त्रोपकल्पनम् ।
एकान्तन्न्यतिरेकस्तन्नोपानीनां परस्परम । १३३३ ॥
तस्मादुपपन्ना जात्यन्तरे कस्यचित्प्रतिपत्तायपि उपाधेस्तदन्तरस्याप्रतिपत्तिः कथञ्चिदेव तयोरव्यतिरेकात् । जात्यन्तरं विशिनष्ठि-तथा तेनोपाध्युपाधिमद्भावप्रकारेण भूते स्वहेतोरे२५ बोत्पन्ने इति । न हि खहेतोरनुपजातमन्यतो भवति । समवायाद्भवत्येवेति चेन् ; न ; तम्य
निषिद्धत्वात् । कथं सत्र तदर्शनमिति चेत् ? सर्वथा सर्वेण परमार्थप्रकारेण चेति । न हि कल्पना नाम आत्यन्तरमन्तरेण, तस्या अभिलाप्येतरस्वरूपतया तदात्मत्वात् । अन्यथा तदसम्भवम्य निवेदितत्त्रादित्यलं प्रसङ्गेन ।
परस्य तु मतम्--न शब्दाहिङ्गाद्वोपाधिमतः प्रतिपत्तिर्यतस्तस्य निरवशेषोपाधिशवलित३० भ्येकम्मादेव शब्दादेरवगमात् तदन्तरम्य तत्र वैफल्यं स्यात , अपि तूपाधीनामेव । तत्र चैकतम
सिद्धिविनिश्चये (परि०२)। २ "मीम सकस्य"-ता. टि "अनन्तधर्म धर्मिण्येक धर्माभधारणे | दान्दो पायमात्र स्पान्नात्माप्यारोपकारणम् ||--मी. क्लो. ११४ श्लोक
२०