________________
२ ]
२ अनुमानप्रस्ताव: विषयेणान्येषामनवगमात न नदन्नरवेयमिनि । नबाद
नदत्यचोदित शक्तेाक्ताः किं तदुपाधयः ।
चोयन्ते शवलिङ्गाभ्याम [समं स्तस्य लक्षणे] ॥ २२ ॥ इनि । ___ ने उपाधयो विद्यन्तेऽस्येनि तद्वान् ग्यण्डादिग्नम्मिन । कीनशे ? शक्त बाहदोहादिप्रयोजननिर्वननसमधे । किन किश्चिम तदथिनां रात्र प्रत्यादिकम् । यदि स तत्रं समर्थः कथं ५ न प्रवृत्त्यादिकमिति चेन् ? आह-अचोदिते वुद्धिविषयवेनाप्रेरिते । शब्दलिङ्गाभ्यांशब्देन गत्रादिना रिङ्गेन ककुदमन्यादिना ! द हि शक्ती इत्येव कचित कस्यचित प्रवृत्तिरतिप्रश्नङ्गात , अपि तु प्रतिपन्ने । न च शब्दादेस्ततः प्रतिपत्तिः। अम्तूपाधिष्वेव प्रवृत्तिः तेषां ततः प्रतिपने, तदाह सदुपाधयश्चीयन्ते शब्द लिङ्गाभ्याम्' इति । तत्रोत्तरम-किं न किञ्चिन्द बाहादिप्रयोजनं तदुप्पणधिभिगिति विभक्तिपरिणामेन सम्बन्धः। कुतः अशक्ताः ते सत्रासमर्था यत इति । १०
उपाश्रयश्चेते तत्र समर्धाः परिकल्पिताः । उपाधिमान परः कस्मान कल्यत्ते निष्प्रयोजन ? || १६३५ ।। तस्मादशतितम्नेषां चोदितैरपि नैः फलम ।
न किश्चिद्र यवहत गां व्यर्था तम्बोदना ततः ॥ १३३५ ।। यदि चोपाधिगती न चोदना कृत इदानीं 'स्वण्डादेोत्रादिः' इत्ति प्रतिपत्तिः ? १५ प्रमाणान्तरादिति चेन ; यत्र तहिं नोभयविपर्य तदम्ति तत्र कथं यथा 'श्रेयःसाधनत्वं गव्यादेः' पनि । न ह्यत्र इत्यादेवि तदुपाधेः श्रेयःसाधनत्वम्यापि प्रमाणान्तरात प्रतिपत्तिः, आगमादेव तभावान् । अत पवानम-"धर्मे चोदनव प्रमाणम्" [ ] इति । न च तत्साधनत्वम्यंत्र द्रव्यादरपि तद्वतः शब्दादेव प्रतिपत्तिः 'उपाधय एव चोहान्ते' इत्यस्य विरोधात । न चोभयविषयमन्यदस्ति यतोऽयमम्मेति सङ्कलनम । आत्मास्तीति चेन ; न : ततोऽप्यप्रमाणानदयोगान , प्रमाणकल्पनाच कल्यात । प्रमाणत्वेऽपि नोभयविपयत्वम : प्रत्यनादित्वे द्रव्यादावेत्र, शान्दवं च तत्साधनत्व एव पर्यवसानान । न चकैकमात्रपर्यवसित इदमभ्येति सालयितुमर्हति, मत्सेबोभयविषयत्वे तद्दर्शनान् यथा देवदत्तस्य कम्बल इति । ततो न युक्तमिदम-- "द्रव्यक्रियागुणादीनां धर्मत्वं स्थापयिष्यते ।
मी० इलो ० १।१।२ श्लोक १३ ] इति । ११ सम्न उपाधिमतोऽचोदनायामसङ्कलनं प्रवृत्तिर्वा । तत्रोपाधिभितत्परिज्ञानात् प्रवृत्तिरिति चेन ; शब्दादिनैव किन्न तत्परिझानं यतः पारम्पय परिकल्येत ? नेद्वतामानन्त्यात तत्र शब्दसम्बन्धस्य दुरवबोधत्वादिति चेन ; न; उपाधिसम्बन्धस्यापि तदविशेषात् । न युपाययोऽ प्यपरिज्ञातसम्बन्धा एब तमवगमयन्ति अतिप्रसङ्गान । कथं वा तत्र शान्तरादिप्रधृनिः ? एकोपाधिद्वारेणकवन तद्वतः सकलोपाधिशबलितम्य प्रतिपनेः। तदाह-'समं तैस्तस्य .. लक्षणे ।' इति । समं सदशं दृपणम् । तैरुपाधिभिः तस्य तद्वतः लक्षणे परिज्ञाने इति ।
__ "वाइदोहादिप्रयोजने'-ता. दि० । २ शाब्दल आ०, १०, प० । ३ उपाधिगपरिज्ञानान । ४ उपाधिमता परिज्ञानम् । '५ तद्वता नन एमात्-भा०, ५० प० । ६ तदुपगम-प्रा०, २०, प० ।