________________
[२।२३
न्यायविनिश्चयवित्ररणे सटुपाथिभिरयुपाधिरूपतयैव तस्य लक्षणाददोष इति चेत्ः न; अन्यरूपतयाऽन्यम्य लक्षणायोगादनवस्थाप्रसङ्गाश्च । कञोपाधेरपि चांदनम् , कथश्च न स्यान् ? सम्बन्धापरिज्ञानात् । न ह्यपरिज्ञातसम्बन्धादेव लिमादेस्तत्परिचोदनम् ; अतिप्रसङ्गात् । तत्परिज्ञानञ्च सिद्ध एय
गोल्यादा उपाधी भवति नासिद्धे खरविषाणवन । सिद्ध एवायं खण्डो गौमुण्डो गौः' इत्य५ दाम्पत्ययाति को ; मा पूर्व पीरातत्स्वभावः ? सिद्ध पब तवापि तस्प्रत्ययादिति चेत् ?
न; ततोऽपि पूर्व तत्प्रययात्तसिद्धी तत्प्रसङ्गात् , तस्य चाप्रतिपत्तः, विषयान्तरसञ्चारव्यतिक्रमाच असिद्ध एथेति चेद् ; उच्यते
तत्प्रत्ययेऽपि तस्यासौं स्वभावश्चेन नश्यति । र्स कथन्नाम सिद्धः स्यात्ताहगन्यपदार्थवत् ॥ १३३६ ।। स एव प्रत्ययस्तस्य सिदिश्चम् सर्वबस्तुनः । स एव सिन्दिरवं च विफलं प्रत्ययान्तरम ।। १३३७ ।। प्रतीतिम्तस्य सर्वस्य न परिस्फुरतीति चेत् । अंत्यक्तासिद्धरूपस्य प्रकृतिस्यापि तत्समम् ।। १३३८ ।। यदि तम्य परित्यागे सत्ति तत्प्रत्ययो भवेन् । कथं नित्यस्वभावत्वं गोस्वादेपवर्णितम् ॥ १३३५ ॥ न चानेकान्तवादेऽस्ति परस्यामिरुचिर्यतः ।
उत्पत्तिस्थितिसंहारस्वभावोऽयं प्रकल्प्यताम् ॥ १३४० ।। किच, अयमनुगमरूपतया कुत्तश्चित्सिभ्यन विशेषाव्यतिरिक्तश्चत् ; विशेषस्यैवानुगमः म्यात अत्र्यनिरेकस्यैवरूपत्वान । न चैवम , खण्डादिव मुण्डादिरित्यप्रतिपसः, परतु१० सायदोपान । नैकान्तेनाव्यतिरका व्यतिरेकस्यापि भावादिति चेन् ; न ; उभयस्त्रमावसया
सावयवल्यापनः । न चेदमुचितम-"विभुत्वावयवाभावी प्रतिपाद्यौ च शब्दवत् ।" [ मी० इलो बन० इलो० ३१ ] इत्यस्य विरोधात् । व्यतिरिक्तश्चेत् । न ;
"सर्ववस्तुपु बुद्धिश्च व्यावृत्त्यनुगमात्मिका । जायते द्वयात्मकत्वेन विना सापि न युक्तिमत् ॥" [मी० श्लो० आकृति । इलो०५]
मृत्यभ्य व्यापत्तः, अननाव्यतिरेकस्य प्रतिपादनास् । तन्न गोत्वादेः सिद्धिर्य सम्बन्धपरिज्ञानं लिङ्गस्य । भवतु विशेषेष्वेव तस्य तदिति चेन् ; न : तेपामानन्त्येनार्वाग्दशा तत्र' तदसम्भवादित्यभाव एवानुमानस्य । इदमेवाह-...
सम्बन्धी यत्र सिद्धरन्यतोऽप्रतिपत्तितः।
अनुमानमलं [ किं तदेव देशादिभेषवत् ] ॥२३॥ इति । १ उशथिमतः। २ गोत्रादिः । ३ तथापि आ०, १०, प० । ५ अनुगतप्रत्ययात् । ५ असिद्धा स्वभावः । ६ कथन्नाम भवेत्सिद्धस्ता-भा, ब०, प.। सिद्धरने-आ०, च०, ५०। ८ अव्यक्ताआ०, २०, प० । ९ गत्वादिः। -स्या रूपावत आ. व. । १ तप सम्भ-१०, २०, ५०।