________________
२१२३ ]
४७
२ अनुमान प्रस्तावः
सम्बन्धो लिङ्गस्याविनाभावः सिद्ध्येदिति शेषः । कुतः ? यत्र यस्मिन साध्ये गोरवादी समतः सिद्धेः । न च सत्सिद्धिरुक्तान्न्यायादिति भावः । ततश्च अनुमानमलम् अनुमानस्य मलं दूषणमभावलक्षणमित्यर्थः । सम्बन्धप्रतिपत्तिपूर्वकत्वेन तस्य तद्भावेऽनुपपत्तेः । अतश्च तन्मलम् अन्यतः अन्येषु विशेषेषु अप्रतिपत्तितः । सम्बन्धस्येति विभक्तिपरिणामेन सम्बन्ध: ।
1
;
I
i
aag विशेषे देश एव तत्परिज्ञानं न साकल्येनेति चेन्; अवाह - सम्बन्ध इत्यादि । यत्र यस्मिन् विशेषरूपे दिने साध्ये व सम्बन्धो ज्ञातस्तयोस्तज्ज्ञानादेव सिद्धिः तस्सिद्धिः तस्याः सम्बन्धसिद्धः सम्बन्धसिद्धित एवोपपत्तेः अनुमानमलं पर्याप्तं निष्प्रयोजनत्वात् । अन्यत्र सप्रयोजनमिति चेत न अन्यतः अन्यस्मादप्रतिपन्नसम्बन्धाहिङ्गाद अप्रतिपत्तितः साध्यस्यापरिज्ञानादतिप्रसङ्गादनुमानमलं कल्पयित्वेति शेषः । नायं दोषः १० सामान्ये सम्बन्धानात् तस्य च निदर्शनवदन्यत्रापि भौयेन अनुमानोपपत्तेरिति चेत् । न ; दत्तोत्तरत्वात् । अपि च सामान्यं यदि प्रतिव्यक्ति भिन्नम् : कस्तस्य विशेषेभ्यो विशेषो यतस्तन सम्बन्धग्रहणम् ? अथाभिन्नमेव निदर्शनगतस्यैवान्यत्रापि भावात् तर्हि निदर्शनस्थान एवान्यत्र गतस्यापि किन प्रतिपत्ति: ? न हि प्रतिपन्नादभिन्नमप्रतिपन्नमुपपन्नं नाम विरोधात् । अस्येव तस्यापि प्रतिपत्तिरिति चेत्; न; नविकरणानामानेला मदद २५ afgस्य प्रतिपत्तिः I मा भूतनितया तस्य सेति चेत न तस्य त्वात् प्रतीतस्य चेतरस्वभावानुपपत्तेः । नासौं तस्य स्वभावः समवायत्वेनार्थान्तरत्यादिति चेन तेन कथं तन्निष्टं नाम ? अनभिमतव्यक्तिनिष्ठताया अप्यनुषङ्गात्तद्विशेषात् । तथापि स्वगतात्कुतश्चिद्विशेपात नियतविशेषनिप्रमेय तदिति चेम; स तर्हि विशेषः प्रतीयमानः तद्विशेवानपि प्रत्याययति, अन्यथा स्वयमप्रतिपत्तेः । न हि तदभिमुखस्य तद्प्रतिपत्त सम्भवति २० प्रतिपत्तिः । न च तस्यापि तदर्थान्तरत्वं पूर्वप्रसङ्गावनवस्थापत्तेश्च । दृश्यमानव्यक्त्यभिमुखस्यैष तस्य ज्ञानं न तदन्याभिमुग्ग्रस्येति चेत् किमिदानी प्रतिव्यक्ति तस्य भेदः ? तथा चेत्; न; तदनन्यत्वेन सामान्यस्यापि तत्प्रसङ्गात् 'भिन्नाभिन्नं भिन्नमेव इति न्यायान् । तदाह'किं तदेव देशादिभेदवत्' इति । तदेव एकमेव । किम् ? नैव । सामान्यम । कीटशम ? देशस्तदेशी व्यक्त्यभिमुखस्यभाव आदिर्यस्याश्रयादेः सोऽस्यास्तीति देशादिभेववत् २५ इति । तत्र सामान्यं नाम किचित् यन्न प्रतिबन्धग्रहणं लिङ्गस्य ।
3.
J
1.
"
,
तत्स्वभाव
५
15
भवतु तत्, तथापि किं तत्प्रतिपस्या ? तदनुमानमिति चेत् तेनापि किम् ? अर्थक्रियार्थिनस्तत्र प्रवृत्तिरिति चेत ; न ; तत्र तस्यासामर्थ्यात् विशेषकल्पना वैयर्थ्यापत्तेः । विशेषेध्येत्र तदनुमानात्प्रवृत्तिरिति चेत ; कथमन्यानुमानादन्यत्र प्रवृत्तिः" अतिप्रसङ्गात् । अनुमितादनुमानादिति चेत्; न; प्रतिबन्धापरिज्ञानं तदनुपपत्तेः । तत्परिज्ञानञ्च न साकल्येन ३० अस्मदादेरशेष विशेषप्रतिपत्तेरभावान्, देशन इति चेत्; न; तत्रापि प्रतिबन्धज्ञानविषयस्य तत
१- रुक्तन्या - भ०, ८०, प० । २ सम्बन्धिसि - अ० म०, प० । ३ भावे अ-आ०, ब०, प० । ४] प्रतिपत्तिप्रसङ्गात् ५ समवायेन । ६ तदभिमुखत्वस्यापि । तदन्यत्वेन आर, ब०, प० । ८ तथापीति तत्र तत्-आ०, ब०, प० । ९ " प्रतिबन्धप्रतिपध्या" - ता० दि० | १० विशेषे । ११ प्रतिपत्तिः आ०, ब०, प० ।