________________
४८ न्यायविनिश्चयविवरण
[२।२४ एवं सिद्धेः, अतद्विषयस्य चानुमानादप्रतिपत्तेः तस्यैवानवतारात् । एतदेवाह-'सम्बन्ध इत्यादि । व्याख्यानं पूर्ववत् । एकत्र विशेषे सम्बन्धग्रहणमेत्र सामान्यस्यान्यत्रापि तद्ग्रहणं तदयमदोप इति; स्यादेयं यदि विशेषाणामेकत्यं भवेत् , न चैवम् , देशादिभेदाभावापत्तेः । तदाइ-'किम्' इत्यादि । तदेव सम्बन्धज्ञानवेद्यमेव विशेषरूपम , किम् ? नैव भवति । कीदर्श न भवति ? देश आदिर्यस्य कालादेस्तेन भेदवविति ।।
सामान्यादपि सामान्यमनुमेये यदीप्यते । कस्तेनानुमितेनार्थों यदेकमुपकल्यते ।। १३४ १ ।। यादोहादिगर्थश्चेन् सामान्यात्प्रथमादयम् । असम्भवी कथनाम सामान्यान्तरतो भवेत् ॥ १३४२ ॥ तदन्तराच सामान्यमन्याचेदनमीयते ।
अनुमानानवस्थेयं चेत खेदाय ते भवेत् ॥ १३४३ ।। किं वा प्रयोजन सामान्यात् ? तत्र खिलङ्गस्य प्रतिबन्धनिर्णय इति चत : विज्ञपबंध किन्न भवनि ? तपामानन्त्येन दुरपयोधत्वादिति चेन ; सामान्यस्यापि न भधम , इनिविशेष तस्य निर्णय एकान्यत्रापि वनिर्णयो इप्रसमानत्वात्तस्येति चेत ; न : लिङ्गस्या येवं सन्निर्णयप्रसङ्गात् । कुतो वा तस्य पसगलया ? तब सामान्य या होकि त " का तत्प्रतिबन्धस्य निर्णयान् । अयमपि कस्मात् ? तस्य दृष्टर्समानत्वादिति चेन् ; न; चक्रकदोपात् । यदि पुनः स्वत एव तस्य तत्समय तह सामान्यप्रयोजनस्य तत एव भावाद व्यर्थमर्धान्तरतत्कल्पनम् । यदि सामान्यमप्रतिपम्नम , कन्यं तस्य प्रतिपेधः पिशाचादिकन ? प्रतिपन्न चेत् ; तथापि
कथम् ? तत्प्रतीत्येव बाधनादिति चेन् ; कथमिदानी प्रत्यनीकव्यवच्छेदेन स्वपक्षस्थापनम् ? २० शक्यं हि वक्तुम्
प्रतीतिः प्रत्यनीकस्य न चेन्नास्ति निषेधनम् । प्रतीतिः प्रत्यतीकस्य यदि नास्ति निषेधनम् ॥ १३५४ ॥ अनिषेधे च तस्य स्यात् कथमन्यः पराजयी ? तभाये कथनाम यौगो विजयमबाहेन ।। १३४५ ।। परोक्त्या विदितस्यापि युक्तिसाङ्गत्यवर्जनान् ।
निषेधस्तस्य चेदेवं सामान्यस्या यसो भवन् ॥ १३४६ ।। साम्प्रतमुक्तन्यायेन सौगतमपि प्रतिक्षिपन्नाहएतेन भेदिनां भेदसंघृतेः प्रतिपत्तितः।
तत्रैक कल्पयन् वायें: [समाना इति तद्ग्रहात् ] ॥२४॥ इति ।
सत्र तेषु भेदिपु एकम् अनुगतमाकारम् कल्पयन् सीगतो वार्यो निवारयितव्यः । कुतस्तत्कल्पयन् ? प्रतिपत्तितः प्रतीतेरेकस्याकारस्य । पुतः प्रतिपत्तिप्तः ? भेदसंवृतेः संप्रियते प्रच्छायतेऽनयेति संवृतिविकल्पिका बुद्धिः । भेदस्य परस्परल्यावृत्त संवृतिः भेदसंवृतिस्तत इति । केपो स भेदो यस्य संयतिरिति चेत् ? मेदिनां विजा
। अपबिशेषस्य । २. समत्वादि-श्रा० २० पृ.। ३ भैदेष आ . पृ.।