________________
२।१६१-६३ ] २ अनुमानप्रस्ताव
१८७ सहरष्टैध धर्मेस्तं न विना तस्य सम्भवः ॥१६१॥ इति ।
तस्य अविनाभायस्य सम्भवः । कः ? सहयुगपदृष्टयमैः साध्यस्वभावैः रूपादिभिः रसादीनां चशब्दात् क्रमदृष्टैरपि शक्टोदयादिभिः कृत्तिकोदयादीनाम् । स किम् ? तं न विना तातोपान अवामी कातिगत समय: : महानत्य तदभावेऽपि सम्भवात् न ततस्तदवधारणमिति भावः । तस्य यदि न स्वविपये प्रतिबन्धः कथं प्रामाण्यम् ! प्रत्यक्षस्यापि तत ५ एव तद्भावात् । प्रतिबन्ध वा सो ऽप्यनुमानमेव तन्निर्णयादुत्यत्तेः प्रसिद्धानुमानवत् तत्कथं तस्य प्रमाणान्तरस्वमिति चेत् । अत्राह
इति सर्कमपेक्षत नियमेनैव लैङ्गिकम् । इति ।
इत्येवं तर्कमेव एवकारस्थात्र सम्बन्धात् नापरं तस्य प्रतिबन्धाविषयत्वाद् अपेक्षेत किम् ? लैङ्गिकम् अनुमान लिकादागतत्वात् कथमपेक्षेत : नियमेन अवश्यम्भावेन । तदनपेक्षत्वे १० तदनुत्पत्तेः । ततो न स लैङ्गिक तत्कारणत्वात् । कार्याच कारणस्यार्थान्तरस्यात् । अनर्थान्तरमेव ततस्तस्लैङ्गिकमिति चेत्; न; तस्यापि प्रतिबन्धनिर्णयकृतस्तकादेवोत्पत्तेः , अन्यतस्तन्निर्णयस्यासम्मवात् । सोऽपि ततोऽपरं लैङ्गिकमेवेति चेत्, न; अनवस्थाप्रसङ्गने लैङ्गिकवार्ताया अपि विलोपनात् । ततो न तम्य लैङ्गिकत्यम् । प्रतिबन्धे कथमतत्त्वमिति चेत् ! प्रत्यक्षे ऽपि कथम् ! निर्णयनिरपेक्षत्वादिति चेत्; समानमिदं तर्केऽपि । कस्तहिं तस्य स्वविषये प्रतिबन्ध इति चेत् ? योग्यतयैव प्रत्यक्षवत् । १५ प्रत्यक्षंऽपि प्रतिबन्धान्तरस्य तदुत्पत्त्यादेनिषेधात् । ततो योग्यतयैव प्रमाणं तर्कः । तदेवाह
तस्मावस्तुवलादेव प्रमाण [ मनिपूर्वकम् ] ||१६२।। इति । ___ तस्मात्तदभावे लैक्षिकस्यासम्भवात् प्रमाणं तर्क इति विभक्तिपरिणामेन सम्बन्धः । स्वतो बस्वेव न कल्पितं यदलं योग्यतालक्षणं तस्मादेव न तदुत्पत्त्यादेः । यद्येवं भवतोऽपि तत्तृतीयं प्रमाण प्राम प्रत्यक्षवत् परोक्षेऽप्यनन्तर्भावादिति चेत; आह- २
मनिपूर्वकम् || __ बहुभदं श्रुतं साक्षात् पारम्पर्येण चेष्यते ।
श्रुतमिन्यस्पष्टज्ञानमुच्यते "श्रुतम स्पष्टतर्कणम्" [तक श्लो० १।२०] इति वचनात् । अस्पष्ट परोक्षमेव । ततः श्रुतमिप्यते तर्क इत्यर्थः । मतिपूर्वकमित्यस्पष्टज्ञानस्य श्रुतव्यपदेशे निमित्तमुक्तम् ‘मतिपूर्व श्रुतम्' इति, स्मृत्यादौ अस्पष्टज्ञान एव तव्यपदेशस्य सूत्र कृतत्वात् । मतिश्चे- २५ यमवग्रहादिधारणापर्यन्तज्ञानमुच्यते "तन्मतिज्ञानं चतुर्विधम्" [लघी०श्लो० ६] इति वचनात् । सा पूर्व कारणं यम्य तत्तथोक्त श्रुतमिति । तथापि न तर्कस्य श्रुतत्वम् । मतेः स्मृत्यादिना तस्य व्यवधानादिति चेत्, न;साक्षादिव परम्परयापि तत्पूर्वस्य तदुपगमात् । अत एवोक्तम्-'साक्षात् पारम्प
१-देशनि- आध, अ०, प० । २ -शानमेव आ०, २०, ५० । ३ "श्रुतं मतिपूर्व पनेकद्वादशमेवम्" -तक सू० २२० इत्यत्र । ४ मतिश्चेहावग्रता । ५ --तं ज्ञान-पा०, १०, प० । ६ श्रुतत्वोपगमात् ।