________________
न्यायविनिश्चयषिवरणे
[२१६८-६३ कल्पितोऽपि क्षणक्षीणे वस्तुन्येव स सम्भवी । तस्य प्रत्यक्षतः परिमादौ विगगात् ॥ १.५ ! : !! इत्यप्ययुक्तं प्रत्यक्षात्तस्याप्यप्रतिपत्तितः । जात्यन्तरगतत्वेन तस्य पूर्व निवेदनात् ।।१५११|| ततः साधारणारमापि प्रतिबन्धोऽस्तु तारिखकः ।
प्रमाणमनुमानं हि नान्यथा स्यात्तदुद्भवम् ॥१५१२॥ तस्य च तर्कादेवाधिगतिर्न प्रत्यक्षात । तस्याऽतद्विषयत्वे वा कस्यायं व्यापारः स्यात् ?
“अग्निस्वभावः शक्रस्य मूर्द्धा यद्यग्निरेव सः । अथानग्निस्वभावोऽसौ धृमस्तत्र कथं भवेत् ।। धूमहेतुस्वभावो हि वकिस्तच्छक्तिमेदवान् ।
अधूमहेतोधूमस्य भावे स स्यादहेतुकः ॥" [प्र० वा० ३।३५-३६] इत्यादि ।
प्रत्यक्षस्यैवेति चेत् ; न; तस्याविकल्पस्यास्यैवं परामर्शासम्भवात् । तज्जन्मनो विकल्पस्येति चेत; तथापि किमर्थं तन्निरूपणम् ! प्रतिबन्धस्यैव निर्णयार्थम्, प्रत्यक्षप्रतिपन्नस्यापि तस्यानिणी
तस्य पुरुषार्थ प्रत्यनुपयोगादिति चेत्; विफल्यस्यापि तर्हि कथं तन्निर्णय प्रत्युषयोगः । न हि तस्यापि स्वतः १५ परतो वा निर्णय इति । अभिहितश्चैतत्-अनिर्णीतोऽपि स तत्रोषयुज्यते दृष्टत्वात, एवं ने प्रतिबन्धः'
इति । किं कृतमेतत् ? समारोपभावाभावकृतमिति चेत्, तर्हि प्रतिबन्धे प्रतिबन्धसमारोपनिवारणार्थ तन्निरूपणमिति कथं तद्व्यापारवान् विकल्पो न प्रमाणम् ? अममाणात्तनिवारणायोगादनुमानयत् । एतदेवाह
सत्यप्यन्वयविज्ञाने सतर्कपरिनिष्ठितः ।।१६०॥
अविनाभावसम्बन्धः साकल्येनावधार्यते । इति ।
अन्वयः प्रतिबन्धस्तस्य विज्ञानं प्रत्यक्ष तस्यैव परैरिष्टेस्तस्मिन् । कथम्भते ? साकन्येन देशकालान्तरवर्तिसाध्यसाधनव्यक्तिसामस्त्येन अन्यथा सतोऽपि तम्यानुपयोगात् । सत्यपि विद्यमाने ऽपि अपिशब्दः सम्भावनायां तत्वतः तदभावात्, अन्यथा प्राणिमात्रस्यापि सुगताविशेपणा
नुमानवैफल्यप्रसङ्गात् । स प्रसिद्धः स वा पात्रकेसरिस्वामिना निरूपितः अश्निाभाव एव २५ सम्बन्धो हेतुसाध्ययोर्न तादात्म्यादिस्तस्याध्यापकत्वात् । अबधार्यते निश्चीयते 1 कीदृशः ?
सर्केण परितो नारोपयता निधितो लब्धप्रतिष्ठः तर्कपरिनिष्टितः इति । साकल्येनेत्यनापि वक्तव्य तथा च 'विमन्वयविज्ञानेन सत्यपि तस्मिन् तर्फप्रामाण्यस्याशक्यप्रतिक्षेपत्वात् अन्यथा समारोपस्यान्यवच्छेदात् । ततः स एव प्रतिबन्धे प्रमाणयितव्यः परस्यापि "अग्निस्वभावः" [ ८०
चा० ३।३५ ] इत्यादि ब्रुवाणस्य प्रसिद्धत्वान्न तद्विज्ञाने विप्रतिपसिरिति मन्यते । पुनरपि तस्येव ३० प्रामाण्यं दृढयन्नाह
१क्रिमन्वयिवि-पा