________________
२३११५.११२ }
२ अनुमानप्रस्ताव विधिपत तदस्तित्वज्ञापनार्थं विधेरशातज्ञापनार्थत्वात्. ततो न स्वरूपेणापि वर्तने तस्येत्यभाव एवेति मन्यते । अथवा दर्शनमवबिनो ऽजगह पिरिति माना । अदनं हिर्यशाने स्पानाम् ! कयो । सप्रदेशाप्रदेशयोः भावप्रधानोऽयं निर्देशः । ततः सप्रदेशत्वे दर्शनमपदेशत्वे च अदर्शनमित्यर्थः । नहि प्रदेशनिष्कान्तस्य केवलस्य तत्र वृत्तिर्नाम । असिद्धस्तन्निष्कम इति चेत् ; न; पाणेराकाशाद्विभागेऽपि देहस्य तदविभागेन तत्प्रसिद्धः । न हि पाणेस्तविभाग एव देहस्यापि तद्विभागः तस्य तत्का- ५ यत्वात् । “पाण्याकाशविभागात् सत्संयोगविनाशसव्यपेक्षात् देहाकाशविभागः । [ ] इति स्वयमभ्युपगमात् । ततो विभक्तेऽपि तस्मिन् स्वयमविभक्तस्य न तत्र वृत्तिः द्रव्यान्तरवत् । विभज्यत एव सोषि तस्मादिति चेत् ; न; पाणिविभागावस्थायां तदभावात् । न नैकस्यैव निष्पर्याय तत्र वृत्तिरवृत्तिन्धोपपन्ना विरोधात् तिरेव नावृत्तिः । समदेशवृत्तेरेव तस्यापि वृत्तित्वात्, इतरत्रावृत्तिरेव तस्याप्यवृत्ति: किन्न स्यात् ! वृत्तरेव तत्र दर्शनादिति चेत्, न; इतरत्रापि विपर्ययस्यैवो- १० फलम्भात् । तयोस्तत्राविरोधे वा अवयवमेदाभेदात्मकत्वस्याप्यविरोधाद्वयर्थं तदेकान्तभेदकल्पनमिति मन्यते । भवतु तहि भवत्परिकल्पितस्यापि स्कन्धस्यामावो भेदाभेदयोरेकत्र विरोधादिति चेत् ;
अत्राह
विरोधानुपलम्भेन किल स्कन्धो विरुद्ध धते । इति ।
स्कन्धोऽवयवी विरुद्धयते विघट्यते किल 'नेति' इत्यर्थः । फिलशब्दस्यारुचि- १५ सूचकस्य तात्पर्यतो नंबर्थत्वोपपत्तेः । केन न विरुद्धयते ! विरोधस्य सहानवस्थानादेरनुपलम्भो
दर्शनं तेनेति । तथा हि-न तयोः सहानवस्थानम्, सहैव मतिपत्तेः । नापि परस्परपरिहारः; फायश्चित्तवपरिहारस्यापि प्रतीतेः, कश्चित् परिहारस्य च तसिद्धयनुकूलत्वात् । कर्थ पुनस्ताशस्यापि वर्शनम् ! कथं च न स्यात् ? अर्वाग्भागदृष्ट्या परभागादेरपि दर्शने सदनुमानाभावप्रसाशात् । अदर्शने तवमेवात अम्भिागस्याप्यदशनमित्यनुपलम्भादभावत्यैव माप्तेरिति चेत् । अत्राह
२० सम्भवस्यपि मात्राणां दर्शनादर्शनस्थितिः ॥११॥
इदं विज्ञानमन्यता चित्रमेकं यदीक्ष्यते । इति ।
योग्यपेक्षया केवलं न सम्भवत्यपि तु छमस्थापेक्षया सम्भवत्यपि दर्शनादर्शनयोरुपलम्भानुपलम्भयोः स्थितिरविचलनम् । कासाम् ! मात्राणां स्कन्धभागानाम् । कुत एतत् । इदं पुरोवर्ति स्तम्भावि चित्रं नानारूपमेकं च यत् यस्मात् ईश्यते दृश्यते इति । तात्पर्यमत्र योकान्तेन २५ मात्राणामभेदस्तदा भवति दर्शनमेवान्यदेव वा इत्येकान्ते, न चैवम् , कथञ्चित्तासां भेदस्यापि प्रतिपत्तेः । ततो नाऽयुक्तं तासामर्वाचीनानां दर्शनम् , अदर्शनं च पराचीनानामितीक्ष्यते इति । अनेनाफि
"चित्रं तदेकमिति दिदं चित्रतरं ततः" [प्र. वा० २।२०० ] इति प्रतिक्षिप्तम् ; 'ईक्षिते अनुपपसेरसम्भवात् । तदपि युक्त्यसम्तमनुपपन्नमेवेति चेत; न; ईक्षणस्यापि युक्तित्वात् ,
१ देहाकाशविभागस्य । २ पाण्याफाशविभागकार्यत्वात् । ३ -ति कि-अ, ब०, ५० | ४ नार्थ- प०। ५ “ सौगत पिकप्रश्नयो" -ता० टिक। ६ दृष्टे वलनि । ईक्षितेरनुप- आ०,०प० ।