________________
१४२ न्यायषिनिश्चयषिषरणे
२१११३ अन्यथाऽनुमानस्यापि न तत्त्वं सदुपाश्रयादेव तस्याप्यवस्थितेः, ततो दुर्भाषितमिदम् ।
"युक्त्या या घटामुपैति तदहं दृष्ट्वापि न श्रद्दधे ।" [ ] इति ।
दृष्टावश्रद्धायां युक्तरेवानुमितिरूपाया असम्भवात् , त्या गगनकमलिन्येक कस्यचिवटनाघटनयोरनुपपत्तेः । तत्सम्भवे या कथं दृष्टावडानम् ! यतः, दृष्ट्वापोत्यादि शोभेत । किञ्च
युक्तिरप्यन्यया युत्तया श्रद्धेया घटनापदि । तदान्ययैव साप्यन्येत्यनवस्था प्रसज्यते ॥१४६८।।
गत व गनि भद्धा गुजौ दृष्टा न किं तथा । व्यभिचारावलोकायुक्तौ किनष विद्यते ॥१४६९।। हेत्वाभासोषजातायां तस्यां भूयस्तदीक्षणात् । युक्तिरेव न सा तस्या युक्त्या भामखतो यदि ॥१४७०।। दृष्टयाभासैव सापि स्याधत्रास्ति व्यभिचारिता । तथा च सति दृष्ट्वोति जाघटीति न ते वचः ॥१४७१॥ दृष्ट्यामासायबुद्धस्य दृष्टत्वानवकल्पनात् ।
लोकरन्या तथोक्तिश्चेत् साक्षादृष्टं न दुर्घटम् ॥१४७२। निदर्शनमन्त्र 'विज्ञानमन्यद्वा' इति । प्रत्यक्षविषये किं तेन: अन्यथा तत्रापि तदन्तरकरुपनेऽनवस्थाप्रसङ्ग इति चेत् ? सत्यम् ; तथापि प्रत्यक्षव्यापारमतिक्रम्य वैयास्याद् दोषमुरो षयतो निवारणार्थ तवचनम् । न चैवमनवस्थानम् ; अविमतिपत्तिस्थाने तदन्तरस्याऽनवकल्पनात् । तादर्श च परस्य विकल्पेतरविभ्रमेतराद्यात्मकं चित्रविज्ञानम् | तथा वैशेषिकस्य विज्ञानाद् अन्त
पटचित्ररूपम् । न हि सदेकमेव; चित्रावभासनात् । नाप्वनेकम् ; "युगपदेकर बहूनि कर्माणि न २० वर्तन्ते सजातीयत्वे समानेन्द्रियग्राह्यत्वे एकद्रव्यत्त्वे च सत्यविक्षुद्रव्यवृत्तित्वात् रूपयत्।
[ ] इत्यत्र निदर्शनस्य बाध्यवैकल्यापः। ततः शवकस्वमावमेव तत् । निरूपितं चैतत् स्वयमेव-"गुणाश्च गुणान्सरम्" [ वैशे० सू० १।१।१०] इत्यत्र सूत्रे | वाशब्दोऽयमिवार्थः, ततो यथा तद्विज्ञानं तच रूपं चित्रकस्वभावमपि संशयादिना नोपपीड्यते, तस्यैव सदनुभवेनोपपी
डनात, तथा स्तम्भादिकमपि तथाविघमिति तात्पर्यम् । भवतु चित्रमेकयस्तु तथापि कुतः कस्मिन् २५ सति मात्राणां दर्शनादर्शनस्थितिरिति चेत् ? अत्राह--
अवान्तरात्मभेदानामानन्स्यात् सकलामहे ॥११२॥ इति ।
सकलविषयसाक्षात्कारिज्ञानसम्पन्नात् आत्मनोऽन्ये आत्मानो अवान्तरात्मानः संसारिणः तेषां भेदाः शक्तिरूपा विशेषाः तेषामानन्स्यात् अन्तो विषयस्य परभागादिः सन
. .... ---...- . --
१ उद्धृतमिदम्-अष्टश० अष्टसह पृ०२३४ । २-द्युक्त कि- आ०, २०, ०५। ३"दं चित्रमेकं यदीक्ष्यते इत्यत्र" -ता०टि०।४"सौगतस्य" -810दि। ५चित्र वि-आ०,०, ५०।६ संशवादरेष । प्रत्यो आ०, बा, प०।
-.