________________
२।११३-११५ ]
२ अनुमानप्रसाषः
१४३
१
विद्यते विषयत्वेन येषां तेषां भावात् आनन्त्यात् सन्मानवस्तुधर्मे तेषामप्रवृत्तेः । सकलाग्रहे सति तासां तत्स्थितिरिति । कथमेवमपि दृष्टस्यैवादृष्टोऽपि भाग इति प्रतिपति ने सद्दर्शनादेव तस्य तत्राप्रवृत्तेः । नापि तद्विषयात् दर्शनान्तरात् तस्य दृष्टं प्रवृत्त्यभावात् । अत एव नोभाभ्यामपि । न च तदेकं तद्विषयमस्ति । सकृतस्य भावे दृष्टेतरविभागानुपपत्तेः । क्रमेण भावे परापस्तत्कारण वैफल्यम् आदितद्व्यापारादेव सस्योत्वचेरिति चेत्; अत्राह
५.
नानाकारणसामर्थ्याज्ज्ञानं भेदेन भासते ॥ ११३ ॥ इति ।
नाना यत् कारणं परापरचक्षुरादिव्यापारलक्षणं तस्य सामर्थ्यात् ज्ञानं रूपादिप्रत्यक्षं मेदेन तदुत्पन्नानातिशयक्रमरूपेण भासते । भासत इत्यनुभवप्रसिद्ध मिदं न स्वरुचिविरचितमिति दर्शयति । तत्क्रमस्य तैस्मादमेदे तदवस्थं तद्वैफल्यमुत्पत्ति मेदाभावात् । भेदे वा स कुतस्तस्य ? ततोऽपि तत्क्रमस्यापरस्य भाषात्; न; अनवस्थापत्तेरिति चेत्; अत्राह -
१०
भेदसामध्येमारोप्य [ प्रत्यासत्तिनिबन्धनम् ] इति ।
2
मेदःश्च तत्क्रमात् तस्थार्थान्तरत्वम् सामर्थ्य चैकत्वम् सङ्गतस्यैकस्यार्थस्य भावः साममिति व्युत्पत्तेः । तदुभयमारोग्य आत्मन्यवस्थाप्य ज्ञानं भासत इति सम्बन्धः । तात्पर्यमत्र - नैकान्तसस्तस्य तस्मादमेदो मेदो वा यतः प्रागुक्तदूषणम् अपि तु कथचिदेव । ततः सत्यप्यमेदे नोत्पतिभेदाभावः भेदापेक्षया तदुपपत्तेः । तथा न मेदेऽपि तस्येतरेतरविषयासङ्क्रमः तस्याप्यमेदापेक्षया १५ सुलभत्वात् । ततो युक्तं तद्बलेन दृष्टस्यैव अदृष्टमपीति । ज्ञानमिति यया प्रत्यासत्या तरकमस्तद्विशानरूपमेव एकमाकारमात्मसात्करोति नापरं साङ्कर्यापतेः; तथा तत्फलमेव कुर्वीतेति पर्याप्त तज्ज्ञानेन प्रयोजनाभावात् पारम्पर्य दोषाच्च । इत्येतदेवाह परः-
प्रत्यासत्तिनिबन्धनम् ।
चो महति [नीखादौ तुल्यं तद्विषयाकृति ] ॥ ११४ ॥ इति । महाविषयस्यात् प्रकृतं विज्ञानं महत् तत्र बोधम् उक्तरूपं प्रत्यासत्तिप्रयुक्तं भासते इति सम्बन्धः । तत्रोत्तरमाह – 'नीलादौ तुल्यं तद्विषयाकृति' इति । तबोध' नीलमलादी विषयाकारे व विज्ञाने सदृशम् । तथा हि-यया प्रत्यासत्त्या वस्तुरूप विज्ञानं च नियतमेव नीलाद्याकार विषयाकार च आत्मसात्करोति नापरं सादर्यस्य सर्वग्रहणस्य च प्रसङ्गात्, तथैव स्वयमतदाकारमपि तत्फलमेव कुतिति विजयेरन् निराकारतद्विज्ञानवादिनः । तथाविधं वस्तु विज्ञानं वा दृश्यत इति चेत्; न; अतत्क्रमेऽपि तुख्यत्वात् । न हि तस्थापि कथश्चिदेकत्वरहितस्य प्रतिपत्तिः । निवेदितं चततू'मेदज्ञानात्' इत्यादिना । सति चैवमनुपप्लवदर्शनविषयत्वे स्कन्धस्य यज्जातं तदाह
२५
सर्वथा श्लेषविश्लेषे नानां स्कन्धसम्भवः । अन्यथा नामदेशादीत्यपरैर्दत्तमुत्तरम् ॥११५॥ इति ।
१ न दर्श- आ०, ब०, प० । २ शानात् । ३ विभावा शा० । ४ -वादनवस्थाता० । ५ "स्वस्मिन्" ता० टि० । ६ न्यायवि० श्लो० ११४ ।
२०