________________
६८
न्यायविनिश्चयविवरण
[२।६४-६६ चेतः तदेव तर्हि स्यात् कथं विशेषः ! सामान्येन तस्यापाविति चेत्; न; आधारेतरगतयोरेकत्यनानास्पयोर्युगपदाक्षेपेण गन्धादौ तव्यपदेशस्यापि युगपत्प्राप्तः, ततो यदि तत्कल्पनं सामान्यमेव न विशेषस्तदेवाह-'सङ्ख्यामात्रं यदीध्यते' इति । यदि चेत्, इष्यते तत्करुपनं सङ्ख्यैव विशेष
रहिता सन्मात्रं स्यात् । न च तेन कल्पितेनापि प्रयोजन स्यात्, 'द्विव्यपदेशस्य तस्मादनुपपत्तेः । उप५ चरितत्वे च गन्धानो सङ्ख्यायास्तद्वदेव पृथक्त्वस्यापि स्यात्, सङ्घस्यावत्तस्थापि गुणत्वेन वस्तुत. स्तत्रासम्भवात् । ततः किमिति चेत् ? आह
___ नानास्मषिभ्रमादेयं न पृथग्गुणिनो गुणाः ॥६४॥ इति ।
नानात्मा नानास्थभावः पृथक्वमिति यावत्, तस्य विभ्रमः कल्पितत्वं तस्मात् । एवं गन्धादिसङ्ख्यावत् । न पृथम् न मिना गुणिनः पृथिव्यादेगुणाः रूपादयः स्युः । उपलक्षणमिदम्, २० तेन कर्मसामान्यात्योऽपि लततो न पृथगिति प्रतिपत्तव्यम्. यस्ततः पथक्त्वाभावे तदनुपपत्तेः । 'तदभावेऽप्याकारभेदाते ततः पृथगिति चेत्, एतदेवाह
प्रसक्ता रूपभेदाच्चेत [भेदो नानात्वमुच्यते ] | इति ।।
रूपमेदात् स्वाकारमेदाते ततः पृथक् प्रसक्ताः प्रवृत्ताः चेत् यदि । तत्रोत्तरमाह - 'भेदो नानात्वमुच्यते' इति । भेद इत्यपि नानात्वं पृथक्त्वमेव न स्वरूपवैलक्षण्यम् १५ उच्यते, अन्यथा पृथिव्यादिष्वपि पृथक्त्वकल्पनावैफल्यपसङ्गात् । ततो गुणादीनां तद्वतो भेदमि
च्छता पृथक्त्वं तत्र तात्त्विकोवाङ्गीकर्तव्यम् इत्यव्यापकमेव "अगुणवान्" इति गुणलक्षणम् । तदनेन "गुणवत्" इति 'द्रव्यलक्षणस्यातिव्यापकत्वमुक्तं भवति गन्धादेरपि गुणवत्त्वेन तत्त्वायत्ते:, समवायस्य चैकत्वेन तस्यापि तद्वत्त्वात् । नास्त्येव "तत्रैकत्यं केवलं भावसादृश्यात्तत्र तद्व्यवहारः । तदुक्तम् - "तत्वं भाषेन व्याख्यातम्" [ वैशे० ७।२।२८ ] इति । तदेवाह-.
एकता भाषसाम्याच्चेत् [ उपचारस्तथा भवेत् ] ॥६॥ इति ।
भावः सत्त्वं तेन साम्यं साधयं सत्सदितिक्त समवायः समवाय इत्यविशिष्टज्ञानविषयत्वं तस्मात्, एकता एकवं समवायस्येति शेषः । 'चेत्' इति पराक्तयोतने । तत्रोत्तरमाह-'उपचारस्तथा भवेन्ः इति । तथा तेन तत्साम्यप्रकारेणोपचार एकरवस्य भवेत् सादृश्यगुणोपनीतत्वात् माणवके
"सिंहलवत् । तथा च तत्र नानात्वमेव स्यात् । वस्तुत एकत्वाभावे तस्यावश्यम्भावात् । यदि च, २५ तत्र गुणवत्त्वभयान वास्तक्मेकत्वं पृथक्त्वमपि न भवेत्, तदपि कुतश्चित् कार्यविशेषादेरुषचरितमेव स्थात् । सदेवाइ
भेदेऽपि [ वस्तुरूपत्वात् न घेदन्यत्र तत्समम् ] | इति । भेदः समवायस्य तदन्यत्वाम्नानात्वं तस्मिन्नपि न केवलं तदेकत्य एव, उपचारः तथा
१ तदा व्यपदे- आ०, २०, प० । २ पृथक्स्वाभावेऽपि । ३ बैंशे० सू. १०१।१६.४ "क्रियागुणवत्समवायिकारणमिति द्रव्यलक्षणम" बशे० सू० १३१४१५ ।५ समवाये । ६ सिंहबत्त्वषत् आग, ब, प० ।