________________
१६२६४]
२ अनुमानप्रस्तापः येन तथा तद्ग्रहणेन तद्गुणः परिकल्प्यते ज्ञानात्मेति विभक्तिपरिणामेन सम्बन्धः । गुणप्रन्ययोः कश्चिदप्यमेदे द्रव्यवद् गुणस्यापि गुणवत्त्वप्रसः तदर्मानुपाते सत्येव सदमेदोपपत्तेरिति चेत्, न; अमेदार्पणया तथेष्टत्वात् । न चैवम् "द्रच्याश्रया निर्गुणा गुणा" [त. सू० ५।४० ] इति सूत्रविरोषः; तस्य मेनाभिसन्धिनिबन्धनत्यात् । वैशेषिकादेस्तु " अगुणवान् गुणः " इति' बुवाणस्य न गन्धादेर्गुणत्वं गुणवत्त्वात् । तदेवाह
गुणानां गुणसम्बन्धी गन्धादेः सरूपया ग्रहात् ॥६२॥ इति ।।
सङ्ख्यायाश्च गुणत्यं गुणसूत्रे तत्त्वेन पाठादिति भावः । सर्थ सङ्ख्यायत्तस्य ग्रहः, सा नए न दि " मारले तावडरपान, वस्तुसत्त्व एव तस्था गुण खोपपतेरिति चेत् अत्राह
तादात्म्यं केन वायेंत [नोपचारप्रकरुपनम् ] । इति ।
स गुण आत्मा स्वभावो यस्य तस्य भावः तादात्म्यं गुणात्मत्वं सपाया इति षष्ठी- १० परिणामेन सम्बन्धः । केन न केनचित् वार्येत प्रतिक्षिप्येत । ननूक्तं भाक्तत्वेन तनिवारणमिति चेत; अत्राह
नोपचारप्रकल्पनम् । ___ अनान्यत्रापि तुल्यस्वात् [ आधारस्यैकरूपतः ] ॥६३॥ इति ।
अत्र अस्यां गन्धादिसङ्ख्यायाम् उपचारस्य असदाकाराधारोपस्य कल्पनं समर्थनम् । कुस १५ एतत् ? अन्यत्रापि पृथिव्यादावपि तुल्यत्वात्तत्कल्पनस्य । तथा च न कचित् सन्याया गुणश्यमिति मन्यते । नार्य दोषः, तत्र वस्तुत एव तस्या भावात् निधिप्रतिपत्तिविषयत्वादिति चेत्, अत्राह-अन्यत्रापि गन्धादिसळ्यायामपि तुल्थत्वातद्विषयत्वस्य बाधकस्य कदाचिदप्यप्रतिपत्तेः । वस्तुतो निर्गुण एव गन्धादिरदव्यत्वात् कर्मादिवत् इत्यनुमानं बाधकमिति चेत् न, कर्मादावपि 'पत्र कर्माणि द्विविघं सामान्यम् , एकः समवायो बहयो विशेषाः' इति सङ्ख्यया गुणवत्त्वस्यैव पतीते, साध्य- २० वैकल्पाद्धेतोश्चासिद्धत्वात्, गुणवत्त्वे तस्यापि द्रव्यत्वात् । तदेवाद्रव्यत्वेनेति चेत्, न; 'अगुणवत्त्वाद् द्रव्यत्वम्, ततश्च तत्' इति परस्पराश्रयस्य स्पष्टत्वात् । ततः सूक्तम् 'अन्यत्रापि' इत्यादि।
क चेयं प्रसिद्धा सङ्ख्या यस्या गन्धादावुपचारः । तदाघार इति चेत्, न; पृथिव्यादेरेकल्यारेकसव्याया एव तत्र तदापतेः । तदाहआधारस्यैकरूपतः ॥
२५ सबैकत्वं प्रसज्येत [ संग्ख्यामानं यदीष्यते ।। इति ।
आधारस्य पृथिव्यादेः एकरूपत एकत्वेन निरूपणात् तत्र गन्धानी एकत्वं प्रसज्येत तथा च 'दो गन्धौ' इत्यादि व्यपदेशाभाय इति मन्यते । भवस्वनाधारसङ्ख्यायास्तत्रोपचार इति चेत्; न; प्रत्यासस्तन्निबन्धनस्याभावात् । सङ्ख्यासामान्यस्याधारेतरगतस्योपचारस्तत्र तहाथाविति
१ परिकल्पते आ०,ब०प०।२ वैशे० सू० १११११६ । ३ वैशे० सू० १।१।३ । ४ संख्यात्लेन । ५ "प्रौपचारिकत्वेन" -ता०टि०।६-पावत्यो- आ०, ब०प०।७ संक्पया आम, अब प०।८ -यस्य आ०,०प० । ९ एवं संख्यया गु- आग, ब०,५०।