________________
१५
५.६
न्यायविनिश्वयविवरणे
[ २२६०-६२
त्वात् स च गुणी तदधिकरणत्वादिति प्रतीतिबलादुपपन्नी गुणतद्वद्भाव इत्यर्थः । गुणतद्वतोरेकान्तत एव भेदो न कश्चित् तद्वादस्य विरोधादिदोषादिति चेत् : अत्राह
}
i
अत्रायमभिप्राय यथा गुणी गुणात् स च गुणिनो भिद्यते तथा यदि न स्वभावादपि नानेकान्तवादात्रिर्मुक्तिः अन्यतो मेन्दश्य स्वतश्चामेदस्य भावे तस्यावश्यम्भावात् । तथा गुणगुणिरूपतयैव वरं तदभ्युपगमः प्रतीत्तिभावादिति । भिद्यते चेत् उत्तरम्-यदि चेत् स्वभावात् स्वात्मनोऽयं मात्रतोऽन्यो वा भिन्नो व्यतिरिक्तः भावः कथं नैव भवेत् खरशृङ्गादिवत् । भिन्नस्यापि पुनः स्वभावान्तरेणावस्थितिरिति चेत् । न ततोऽपि तद्भेदस्यावश्यम्भावात्, अन्यथा अनेकान्तवादादनिर्मुक्तः । पुनस्तद५० न्तरेण तत्रवस्थाने चानवस्थानात् । तदेवोक्तम्- 'अनवस्थानत' इति । भिन्नस्यापि स्वभावात् सत्तासम्ब स्पेन सत्त्वम्, इत्यप्ययुक्तम् , अनवस्थानत एवं स्वभावनिष्क्रान्ते सम्बन्धस्यैव निर्विषयत्वेनानवस्थितेः व्योमकुसुमादिवत् । तन्न कचिदैकान्तिको भेदः प्रमाणबाधनात् । भवत्वभेद एवैकान्तिक इति चेत्, उत्तरम्- 'सकल' इत्यादि । सकलस्य स्वरूपादेरिच पररूपादेरपि ग्रहणं तादात्म्येन भावस्य भवेत् का ? अमेदे, कचिदपि भेदस्याभावे ।
२५
यदि स्वभावाद्भावोऽयं भित्री भावः कथं भवेत् १ ॥ ६० ॥ अनवस्थानतोऽमेदे सकलग्रहणं भवेत् । इति ।
तदेवं सति चार्वाकः कथं भूतचतुष्टयम् | कणादः षट्पदार्थान् वा कथं नामावल्पयेत् ॥ १४१८ ॥ प्रागेव ब्रह्मवादोऽपि प्रतिषिद्धः सविस्तरम् | भेदाभेदात्मकं वस्तु तच्चानेकात्मक वस्तु गुणगुण्यादिरूपतः 1
तोते || १४१९ ॥
संशयानुपल्ली (पाली) भवतीत्याह शास्त्रकृत ॥ १४२० ॥
तदनेकात्मकं तत्वं [ न हि ज्ञानात्मना कश्चित् ] ॥ ६१ ॥ इति । स्पष्टमेतत् । अत्रायं भावः स्याद्वाद यलमा विभूतचातुर्विध्यमभ्युपगम्य तद्वादिनं प्रति गौरेयायं केवलमस्य विषाणे न स्तः इत्युपलवमवकल्पयन् भूतंवादी महाभूतेनैवाविष्टो न विशिष्टया प्रज्ञयाधिष्ठित इति । भक्तु स एव वादः, तत्रैव चेतनो देहस्य गुण इति चेत्; अत्राह-
न हि ज्ञानात्मना कचित् ॥
शरीरग्रहणं येन तद्गुणः 'परिकल्प्यते । इति ।
न हि नैव ज्ञानात्मना शुक्कायात्मना पटग्रहणवत् कचिदन्तर्वेहियां शरीरग्रहणमस्ति
१ गुणवद्द्भाव आ०, ब०, प०२ । कान्त एम आ०, ब०, प० । ३ - मवत् आ०, ब०, प० ।
४- मेव तत् ता | ५ वादी आ०, ब०, प० । ६ परिकल्पते आ०, ब०, प० ।