________________
२०५९-६०]
२ अनुमानप्रस्ताचा चानिष्टेरिष्टस्याप्युक्तदोषानतिवृत्त । सदनेन सौगतस्याप्यनाधनन्तत्वपरिज्ञानाभावः प्रतिपत्तव्यः । स्यावादिनस्तु नायं दोषः कतिपयतदनुमानपर्यवसाने सबलादेव क्षयोपशमविशेषसापेक्षादित्थमनादिरनन्तश्शयं प्रबन्ध इति तर्काभिधानस्य प्रमाणस्योत्पत्तेः । ततो युक्तं कायकारणत्वेऽपि चैतन्यस्यानाद्यनन्तत्यावस्थितेः संसारमुक्ती तस्येति । कीदृशश्चायं चेतनो यस्य शरीरेणाभिव्यक्तिः । तदात्मेति चेत् ; नः तस्य तद्भिवलक्षणत्वात् । ज्ञानदर्शनलक्षणो हि चेतनो न शरीरं तस्य रूपादिलक्षणत्वात् । न हि ५ तद्धिम्नलक्षणस्य तत्रान्तर्भावः पृथिव्यादी जलादेरपि तत्मसात् । तन्निश्चये ऽनिश्चयाच्च । अस्ति हि निश्चितेऽपि शरीरे तद्विकले संशयः किमयं मूर्खः किं वा पण्डित इति, अन्यथा तत्परीक्षावैयापत्तेः । व्यभिचारी हेतुः शब्दाविधर्मिनिश्चये ऽपि अनिश्चितस्याऽनित्यत्वादेस्तदन्तर्भावादिति चेत्, न; तत्र कथञ्चिभेदस्यापि भावात् । चेतनेऽप्येवमिति चेत् : नः जैनोक्तौ "परस्परविरुद्धयोरेकनासम्भवात्" [ इति सूत्रेण स्वयं तदा- १० दस्य निराकरणात् । तन्न तदात्मनस्तेनाभिव्यक्तिः । तद्गुणस्येति चेत् । नः तदाश्रयत्वात्तद्गुणल्ये घटादौ प्रसङ्गात , तस्य भूम्याश्रयत्वात् । -सर्वदा तवभावान्नेति चेत् । अवअविनि प्रसङ्गः; तस्य शश्वदवयवाश्रयत्वात् । क्रियायत्त्यानिन] द्रव्यत्यान्नति चेत् , ना उत्पन्नमान्ने क्रियायत्त्वादेरसम्भवात् । तत्कार्यस्यात्, न हि कार्य कारणयोः समकाल: प्रादुभावः सव्यापसव्यबालविलासिनीकुचचूचुकवत् परस्परमनुषकारात् । पवादाविना च तेर्न पूर्व द्रव्यत्वम् ; पूर्वभाविना द्रव्याश्रयत्वादिना पश्चादपि १५ गुणत्वस्यैव प्रसङ्गात् । कथश्चैवं गन्धादरपिं गुणत्यम् ? गुणवत्त्वेन द्रव्यत्वस्यैवोपपत्ते. । अस्ति हिं तत्र तत्त्वम् . द्वौ गन्धौ पडसा इति सङ्ख्याभेदप्रतिपत्तः । वक्ष्यति चैतत्-"गणानाम् इत्यादिना । तन्न सद्गुणस्यापि तेनाभिव्यक्तिः । नापि तत्कार्यस्य; वक्ष्यमाणोत्तरस्वात् । कथमेवं गुणनिषेधे गुणबद्रव्यम्" इत्युपपन्नं भवतो ऽपीति चेत् ? न, परकीयस्य तलक्षणस्यैवातिव्याप्त्यादिना प्रतिषेधान्न गुणस्य । कथं तहि तदपपत्तिरिति चेत् ? आइ
नस्मादनेकरूपस्य कथश्चिदुग्रहणे पुनः ॥ ५६ ॥
नरमंदमारोप्य गुण इत्यपि युज्यते । इति । तस्मादुक्तन्यायादनेकरूपस्य युगपज्ञानदर्शनादिनानास्वभावस्य क्रमेण स्वापप्रबोधसुखदुःखादिभेदात्मनश्चेतनस्य कथश्चित केनचित् न सर्वात्मना प्रकारेण ग्रहण प्रत्यक्षादिना परिच्छेदः । न हि तेन तस्य सर्वात्मना परिज्ञानं स्वापादौ प्रबोधादेस्तत्र चम्पापादेतिबेदनात् । न चैवं तस्यापि ५. न प्रतिपत्तिः, तस्याः प्रत्यभिज्ञावलेन व्यवस्थापितस्यात् । ततः कथञ्चिदेव ग्रहणम् , तस्मिन् सति, पुनः पश्चात् तद्रूपं गृहीतागृहीतरूपं भेदं नानात्वम् आगेष्य नयबुद्धयाभिसन्धाय गुण इत्यपि शब्दाद् गुणीत्यपि कल्पनं युज्यते उपपद्यते । सति भेदे चेतनात स्वापादीनां ते तस्य गुणास्तदाश्रय
--------. . . ...१शरीरभिन्ने चैतन्ये इत्यर्थः । २ चेतनेष्वेवमि-आ०, ब०, प० । ३ अषयविकार्यत्वादणस्य अती न गुणत्वमवविनः । ४ गुणेन । ५ यदि स्यात् इति सम्मधा। ६ न्यायवित इलो २३० । ७न्यायविक श्लो०११७ ।