________________
न्यायविनिश्चयविवरण
[२।५७-५८
प्रतिमासमेदादेव पुरुषान्तरदेहवत् । सत्यपि तस्मिन्नात्यन्ताय तत्र भेद. इति चेत् । न; अस्माभिरप्यत्यन्तभेदेन तदन्तरवत्त्वस्यासाधनात् । एवमपि कथं मरणतिरोहितचिन् पस्य पुनराविर्भूततद्रूपतया तदन्तरवत्त्वं स्थूलरूपस्यापि तस्य तत्प्रसङ्गादिति चेत् ! कथं भवतोऽपि जन्मनः पूर्वमनभिव्यक्तचिपस्य तथा प्रकृतदेहयत्त्वं भूतमात्रस्यापि तत्प्रसङ्गेन सर्वस्य प्राणिमयत्वापत्तेः । नायं दोषस्तत्रैव ५ सन्निबन्धस्य शक्तिविशेषस्य भावान्न तन्मात्रे इति समानमन्यत्रापि समाधानम् । तदेवाह
यथाभूताविशेषेऽपि प्रज्ञादिगुणसंस्थितिः ।
नथा भूनाविशेषऽपि भवद्भूतादिसंस्थितिः ।। ५७ ॥ इति । यथा येन शक्तिभेदभावाभावप्रकारेण शरीरभाविनोऽन्यस्य च पृथिव्यादे तत्वं भावप्रधानत्यान्नि देशस्य. उपलक्षणबई तेनानभिव्यक्तचेतनत्यमपि तस्याविशेषस्तस्मिन्नपि न केवलं तद्भावे, ५० प्रज्ञादिगुणसंस्थितिः इति अत्यन्तविस्मृतस्य पूर्वसंस्कारादभ्यूहनं प्रत्येकगृहीतानामन्योऽन्ययोजनेन
वानुस्मरणं प्रज्ञा सादिर्यस्य मेथाशरीरभावादः, मेधा गृहीताविस्मरणं पृथगृहीतानां तथानुस्मरणं बा, म एव गुणस्तस्य संस्थितिः सम्यक् शरीरभाविन्येव पृथिव्यादौ नान्यत्र स्थितिरतिव्याप्तिपरिहारेणाघम्थानम् । न हि तत्रैवं शक्य वक्तुम्-शरीरभाव्यपि पृथिव्यादिर्न तत्संस्थितिमान् भूतत्वादनुन्मीलितचे
ननवाद्वा तदितरपृथिव्यादिवदिति, तत्त्वाविशेषेऽपि शक्तिभावेतराभ्यां तत्संस्थितिमत्त्वस्योपपत्तेः । तथा १५ तेन प्रकारेण भूताविशेषेऽपि भूतत्वतदुषलक्षिततिरोहितन्येतनत्याभेदेऽपि स्थूलस्य इतरस्य च पृथि
व्यादे. भवद्भूतादिसस्थितिः भवन् भाविशरीरप्रज्ञादिस्तस्य वर्तमानसमीपत्वेन तस्मत्ययविषयत्वात्, मनश्च वर्तमानस्तत्रापि तच्छन्दस्य रहे: अन्यथा भूतपूर्वशब्दवैयदि भूतपदादेव तदर्थपतिश्तेः । तदयमर्थः-भूतः साम्प्रतिकः पृथिव्यादिः आदिः कारणमभिव्यञ्जकत्वेन यस्य स भूताविः भवन्नेव भूतादिस्तस्य
संस्थितिः सूक्ष्म हेतुफत्तयैव न स्थूलभस्मादिनिमित्ततयावस्थानम् । ततो न सत्रापीदं वक्तव्यम्-विवक्षि२० तोऽपि न पृथिव्यादिस्तदेतुः भूतत्वात्तिरोभूतचेतनवाद। स्थूलभस्मादिवदिति, तस्यापि सामर्थ्यभावेतरा
भ्यामेव परिहारात् । भवतु भाविरूपतया तस्यैवं जीवत्वं न भूतरूपतयेति चेत्, ने; तस्याप्यनुमानावगमात्-साम्प्रतिकः शरीरादिरतीतकायपृथिव्यादिहेतुकः शरीसदित्वात् वृद्धशरीरादिवन । तदाह-भवदित्यादि । व्याख्यानमत्र भवन् वर्तमानः स एव भूतादिरतीतकायपृथिव्यादिनिबन्ध
कन्चात्तस्य संस्थिति: पूर्ववत् । तदेवं कायकारणरवेऽपि चैतन्यस्यामतिक्षेप एव जीवस्य, तस्य २५ कालत्रयभावित्वेनावस्थापनात्, न तावता तस्य तत्त्वमन्नाद्यनन्तत्वेन तदुपगमात, तस्य च नानुमान
नम्या नन्तरपूर्वादावेय पर्यवसानात्. ततोऽपि नः (न) परस्य तस्यानुमितिरिति चेत्, नः एवमनवस्थाप्रसाद विषयान्तरे चासचारापत्तेः यावज्जीवं तत्रैवाभिनिवेशादिति चेत्। नन्वयं भवत एवं पर्यनुयोगः पृथिव्यादेरनाधनन्तस्य प्रत्यक्षतोऽनबगमाद, तस्य सन्निहितार्थगोचरतयैव मतीतेः, अनुमानस्य
- -----
--
१ स्थूलेतरस्य च आ०, ५०, ५०।२-नन्तरं पूर्वादेव प- आ०, अ०, ५०१३ -"भादिषदेन अनन्तरोत्तरस्थ ग्रहणम्"- ता० टि० ।