________________
२२६६-६७ २ अनुमानप्रस्तावः
९९ भवेत' इति सम्बन्धः । तथा च तस्य वस्तुतो भावादप्यमेदात् न युक्तमेतत्-'एकता भावसाम्यात्' इति, साम्यस्य भेदे सत्येवोपपत्तः । इतरः प्राह-'वस्तुरूपत्वान्न चेत्' इति । वस्तुनः समयायम्य रूपलाद स्वभावत्वास नांगर ने यदि सबोपचार हति; तत्राह-'अन्यत्र तत्समम्' इति । अन्यत्र तदेकरवे सत् वस्तुरूपत्वं समं सदृशम् तस्यापि निरवधपत्ययवेधतथा स्वयमभ्यनुज्ञानात, तथा च सिद्धमेकत्वादिना सस्य गुणवत्त्वम् । अर्थान्तरत्य एव स गुणो न वस्तुरूपत्वे इति चेत्, आह- ५ 'अन्यत्रा इत्यादि । अन्यत्र पृथिम्पादौ तत् वस्तुरूपत्वमेकत्वादेः समं तत्रापि तदपरस्य प्रमाणतो निगमादिति न कचिदेकत्वादिर्गुणः' स्यात् । अथवा, 'न पृथग्गुणिनो गुणाः' इत्युक्तं तदेवाम्युपगमात् वदतः समवादिनो मतम् 'एकता' इत्यादिना आशक्य 'उपचारः' इत्यादिनोस्चरमाह । न हि भावसादृश्यात् सन्मात्राविशेषावकता सर्वभावानामुषचार एव तथा भवेत् सन्मात्रस्यापि सर्व
अक्तियेकस्माभावात् 'उपचारत एव तदेकत्वस्यावस्थापितत्वादिति मन्यते । हेत्वन्तरमाह-'भेदेऽपि १० इस्पादि । न हि मेवस्यापि वस्तुरूपत्वे वस्तुतस्तदेकत्वमुपपन्नम्, भेदो न वस्तुरूपः तत्त्वात् मरीचिकातोयवदिति चेत्, सदेवाह-'न चेत् इति । न यदि मेदे वस्तुरूपत्वमिति । तत्रोत्तरम् - अन्यत्र अमेवे तत् वस्तुरूपत्वं नेति समम्-सोऽपि न तद्रूपस्तस्यात् छनपुनरुत्पन्नकेशाधभेदवदिति अनुमितिमावात् । भवतु बाधितस्य तस्यातद्रूपत्वं नापरस्य । न हि बाधवतो धर्मस्तदन्यत्र योजनमर्हस्पतिप्रसमादिति चेत्। न, भेदेऽपि समानत्वात् । अत एवोक्तम्-'अन्यत्र सत् समम्। १५ इति । तम गुणगुण्यादीनामवक्त्वम् ।। भवतु पृथक्त्वमेव प्रतिभासादिभेवादिति चेत ; अत्राह
एतेन भिन्नविज्ञानग्रहणादिकथा गता ॥६६॥ इति । भिषविज्ञानग्रहणं भिन्न प्रतिभासावलम्बनम् आदिशब्दाद् भिन्नाभिधानकारणादि तस्य कथा गता न सम्भवति इत्यवगता । केन ? एतेन अनन्तरन्यायेन । विज्ञानादावपि भेदस्य २० सत्येव पृथक्त्वे सम्भवात् , तस्य च निराकृतस्वात् । तत्रापि भिन्नविज्ञानग्रहणादिना भेदकल्पनाथामनवस्थापत्तेः । तम्न गुणो नाम कश्चिनिश्चितो यतश्चेतनोऽपि गुणः स्यात् ।
मा भूधर्मस्तु तर्हि तस्य स्यात् तदवष्टम्मेनावस्थानाचित्रवत् कुब्यस्य, ततो यथा कुड्यापाये न चित्रं तत्र तिष्ठति नाप्यन्यत्र गच्छति नश्यत्येव परं तथा शरीरापाये चेतनोऽपीति मन्वानस्य मवमुपदशर्यन्नाह -
जीवच्छरीरधर्मोऽस्तु चैतन्यं व्यपदेशतः ।
यथाऽचैतन्यमन्यस्यपरः प्रतिपमवान् ॥६७।। इति । जीवतः प्राणान् धारयत: शरीरस्य धमोऽस्तु चैतन्यं व्ययदेशतः 'सचैतन्यमिदं
१ तरिति ततः प्रा- आ८, २०, ५०१ २ अनन्न-आ०, २०, ५० । ३ -दिमिगआ०. ०५०।४नि सवैषाभ्युपगमाच्च ततः आ०, ब, प०। ५ अमेदोऽपि । ६ बाधावती आग, य०, प० । ७ तर्हि स्यात् आ०, ब०, प010"शरीरस्य" -ताटिक।