________________
न्यायविनिश्चयविवरणे
।।६८.७० जीवच्छरीरम्' इत्यभिधानतो यथा येन व्यपदेशप्रसरेण अर्चतन्यं चित्रादि अन्यत्र कुम्यादी धर्म इति एवम् अपर चार्वाकः प्रतिपयवान् । तत्रोत्तरमाह
अप्रत्यक्षेऽपि देहेऽस्मिन् स्वतन्त्रमवभासनात् ।
प्रत्यक्ष तद्गुणो शान नेति सन्तः प्रचक्षते ॥६॥ इति । बहलतमःपटलपरिपिडितलोचनदशायाम् अप्रत्यक्षेऽपि विस्पष्टप्रतिभासाविषयेऽपि न केवलं विपुलविलसदालोकपरिकलितप्रवेशदक्षायां प्रत्यक्षे ऽपीत्यपिशब्दः । कस्मिन् ! देहे शरीरे अस्मिन् आत्मीये प्रतीयमाने प्रत्यक्षं स्पष्टावभासं ज्ञानम् । कुत एतत् । स्वतन्त्रं यथा भवति तथा अक्भासनाव । तत् किम् । तद्गुणः तस्य देह [ स्य ] गुणस्तदाश्रयं नेति सन्तः प्रचक्षते
कथयन्ति । नहि तस्मिन्नपत्यझेऽपि प्रत्यक्षस्य तद्गुणत्वं रूपादेराकाशगुष्यत्वप्रसङ्गाद । सब्दस्य १८ कर्थ ताशस्याफाशगुणत्वमिति चेत् ! न, तस्व निषेषात् । स्पर्शस्प बायुगुणत्वं कथमिति चेत् ?
न, स्पर्शविशेषस्यैव वायुशत् , तस्य च प्रत्यक्षत्वात् । तस्य तदर्थान्तरत्वे गुणगुणिभावाभावात्य निवेदनात । तन्न देहगुणत्वं ज्ञानस्य । ततः किम् ! इत्याह
तदष्टहानिरन्येषामदृष्टपरिकल्पना । इति ।
तत् तस्मात् तस्य गुणत्वाभावात् अन्येषां लोकायतिकानां दृष्टानिः प्रत्यक्षवेधस्य १५ स्वतन्त्रज्ञानस्य प्रतिगत्, अदृष्टपरिकल्पना परतन्त्रस्य तस्यादृष्टस्यैवोपगमात् । तदेवाह
स्वातन्त्र्यदृष्टभूतानामष्टगुणभावतः ॥६६॥ इति । दृश्यते हि स्वातन्त्र्यं ज्ञानस्य । नहि . "देहभूताभूतसम्बन्धितया गुणभावः । ततो दृष्टहा निरदृष्टकल्पना चान्येषामिति । भवतु तस्य तदात्मत्वं . तद्गुणत्वं तद्धर्मत्वं वा, तथापि न संसारमोक्षयोरभाव इत्याह
तस्सारतरभूतानि कायापायेऽपि कानिचित् । इति ।
तदित्यत्र भपिशब्दो द्रष्टव्यः । तदयमर्थः-~-तदपि तस्य तद्गुणत्वादिप्रकारेणापि 'जीवः संसारमुक्तिभाग्' इति दुरादाकृष्य सम्बन्धनोयम् । कथमेतत् ? देहपाते सह तेन तस्यापि प्रल्यादिति चेत् ! तन्न; यतः कायापायेऽपि न केवलं तद्भावे कानिचित् न सर्वाणि शरीरान्तरपरिणामभाजि मवन्ति पूर्वोक्तन्यायात् । कीदृशानि कानिचित्तानीति चेत् । सारतरभृतानि सैश्यतन्यस्य प्रागभिव्यक्तत्वात् तेभ्योऽपि साराणि पुनरप्यभिव्यञ्जकत्वात् भूतानि सूक्ष्मरूपाणि पृथिव्यादीनि, ततो निषिद्धमेतत्-"यावज्जीवेत सुखं जीवेत्" [ ] इत्यादि । ततस्तस्य तदासकत्वादिकल्पनं प्रयासमात्रमेव चार्वाकस्य संसारमोक्षयोस्तदर्थस्यानुष्ठानस्य च तथापि निषेषाभावादिति मन्यते । तस्मादित्यादयश्च व्याख्यानश्लोकाः यथेत्यादिना व्यवस्थापितस्यैवात्मनः तैाख्यानात् ।
१-तदे-आख, ब०, प०।२ -क्रि-आ०, ब०, प० । ३-याति आ०,०, १०। ४ देहभूतसम्ब-आ०, ब०, १०।५ शानस्य । ६ यावनीवं सुखं आ, ब, ए01 "यावनीषेत् सुखं जीवेन्नास्ति मृत्योरगोचरः । भस्मीभूतस्य देहस्य पुनरागमनं कुतः ।।- ता०टि।