________________
२२८२-८४]
२ अनुमानप्रस्तावः नाऽस्मृतेरभिलाषोऽस्ति न विना सापि दर्शनात् ।
तद्धि जन्मान्तरान्न [ अयं जातमात्रेऽपि लक्ष्यते] ||२॥ इति ।
अस्मृतेः स्मरणाभावात उपलक्षणमिदं तेनाप्रत्यभिज्ञानानूहाचेति द्रष्टव्यम् । ततो नाभिलाषोऽस्ति स्मृत्यादेरेवास्तीत्यर्थः । सापि स्मृतिनं विना दर्शनात् दर्शनादेवास्ति । तद्धि तदपि दर्शन जन्मान्तरात् न विना जन्मान्तरादेव पूर्वभवभाविनर चक्षुरादेर्भवति । ततोऽभिलाषादर्दर्शन- ५ पर्यन्तस्य तकदिरनुमितिरविनाभावनियमनिश्चयान अवलग्नदशावदिति सिद्धो जातिस्मराणां संवाद इति मन्यते । तदर्जातस्यामिलाप एव नास्ति तत्कुतस्तदनुमितिरिति चेत् ? अनाह-'अयं जातमात्रे पि लभ्यते' इति । जात एव जातमात्रः तस्मिन्नपि न केयलं चिरजीविते अयमभिलाषी लक्ष्यते प्रवृत्तेलिशात्प्रतीयते,तस्याः तत्पूर्वकत्वेनात्मनि प्रतिपत्तः ततोऽस्ति तदनुमानमिति भावः । सत्यं लक्ष्यते, स तु न पौर्वभविकादनुभवाद्' अपि तु गर्भभाविन एव । तदाह
गर्भ रसविशेषाणां ग्रहणादिति कश्चन । इति । 'कश्चन' इत्येतद्वक्ष्यमाणात् 'प्रवर्तितः' इत्यतः परं द्रष्टव्यम्, तत्रैव च व्याख्येयम् । इतरव्याख्यायते-गर्भस्तदाघारत्वात् गर्भाशयस्तस्मिन् रसविशेषाणां माधुर्यादीनां ग्रहणान् अनुभवान्न पूर्वमने 'जातमात्रेऽयं कनिष्क्ष्यो ' इति सम्बन्धः । श्रापि नदम हणमभिलाषादेव स च प्राग्भवीयादनुभवादिति सिद्धयत्येव सं इति चेत् ; अत्राह
तदादावभिलाषेण विना जातु यहच्छया ||८३|| इति ।
तद् रसविशेषाणां ग्रहणम् आदौ गर्भगतस्य प्रथमसमये अभिलाषेण काझ्या विना 'जातु' इत्यवधारणेति निपातत्वात् । कथं तर्हि तद्ग्रहणम् । यदृच्छया काकतालीयेन मात्रा भुक्तानां तेषां प्रतिस्रोतः स्वत एवं प्रवेशादिति यावत् । ततः परं कथममिलाप इति चेत् ! आह
सत्संस्कारान्वयेक्षत्वाद्यो भूयः प्रवर्तितः । इति । तस्य तद्ग्रहणस्य संस्कारस्तस्कृता धारणा स चान्वयोऽनुगमः स च संस्कारस्यैव अन्यस्थाश्रुतेः, तस्मिन् सति ईक्षत्वमवेक्षितृत्व तत्संस्कारान्वयेक्षत्वं तस्मात् भूयो भूयः पुनः पुनः प्रवर्तितोऽभिलापः प्रवृत्तिमानिति यावत् । प्रवर्तशब्दात् प्रवृत्तिवाचिन: "तारकादिभ्य इतः" [ शाकटा०. ३।३।१।४ । इति प्रवर्तित इति रूपात । एतदुक्तं भवति-गभंगतस्य प्रथमं यदृच्छया तद्ग्रहणं पुनस्तत्संस्कारात् भूयो भूयस्तत्राभिलाषो गर्भनिष्कान्तस्य तु तदन्वये सति विषयदर्शित्वादनुस्मरणा. २५ दिक्रमेणेतीत्येवं कश्चन चार्वाकः । तत्रोत्तरमाह
कोशपानं विधेयं [ न सम भूयस्तथा दृशः ] ॥८॥ इति । कोशस्तन्निललितं जलं तस्य पानं विधेयं विधातव्यम् , अभ्यार्थस्य प्रत्यक्षतोऽप्रतिपत्तेः ।
१-नुमानाद-आ०, १०, प० ।२ गर्भेऽपि | ३ अभिलाषः । ४ प्राग्भवः । ५ जात्वषधारऐति नि-आ०, बप०१६ प्रवर्तते आक, ब०, प० । इति मैतप्रवर्तित श्रा०, ब, प०।८-ते नस्य आर, ब, प० ।