________________
३१५५]
३ प्रवचनप्रस्ताषः
१५
अस्योपकारिण्यपकारिण्यपि क्षमावतस्तन्मनस्कार विकलस्य तदाभाव (तदभाव) प्रसिद्ध : स वा तशामिपभोगं पुरुषार्यतया निश्चित्वतः चिसतल्पमुपसर्प स्तदुपभोगोपयोगिध्वनुराग तयाघातकारिषु विद्वेषं च पोषयति न त्वात्यन्तिकं पुरुषार्थविशेषं पश्यतः, तस्य तत्कारणेष्वेव 'मनस्कारस्य सम्भवात् न तात्कालिकसुखनिबन्धनेषु। तथा च कस्यचिद्विदुषः सुभाषितम्
तदात्वसुखसंज्ञेषु 'भावेष्वझोऽन घज्यते ।। हितमेवानुरुसचन्ते प्रपरोक्ष्य परीक्षकाः ॥" ।
] 'इति। तस्मादन्यत्र गुणादिभावेऽपि रामादिकं परित्यज्य निरतिशयज्ञानादिस्वभावस्य पुरुपार्थस्य परिज्ञानात् तदुपाय एव मुनयः प्रवर्तन्ते । तत एवोक्तम्-'मोमशानात्' इति । १० सदपावऽप्यपकारित्वादेवानरागः, तदविशेषात परत्रापि 'कस्मान्न भवतीति चेत? न; तत उपकारस्यैवाभावात् । दृश्यत एवेन्द्रियादेरन्यतोऽपि विषयोपभोगादिरुपकार इति चेत् ; न; तस्याऽतत्त्ववेदिभिरूपकारबुद्ध्या परिगृहीतस्यापि विवेकाबलोकविनिवेशितप्रज्ञावैशारद्यैः जातिजरामरणप्रबन्धलक्षणपरितापकारणस्य तृष्णाभिवद्धनस्य निबन्धनतया अपकारपक्ष एवोपक्षेपात् । तत इदं प्रत्युक्तम्
"यद्यप्येकत्र बोषेण तक्षणं चलिता मतिः । सथापि न विरागोऽत्र कामोद वनितान्तरे।"
[प्र. वा० १।२४१ ] इति । विवेकवतः पुरुषस्य संयोगसम्बन्धेषु भावेष्वात्यन्तिकस्यैव दोषस्य दर्शनेन सर्वदापि तत्र 'विरक्तिभावस्योपपसः। यद्येवम् आत्मन्यपि वैराग्येण भवितव्यम्, इन्द्रियादेरिव २० तस्याप्युक्तेन वर्मना संसारपरितापकारणत्वस्याविशेषात् । इन्द्रियादिभिविना न तस्य तत्कारणत्वमतो न तत्र वैराग्यमिति चेत् ; इन्द्रियादिष्वपि न भवेत्, तेन विना तेषामपि तत्कारणत्वाभादात् । अत एवोक्तम्
"न विना दुःखहेतुरात्मा चपि तायशाः। निर्दोषं वयमप्येवं बैराग्यं तत्र तत्कुतः ॥"
[प्र. वा० १।२२५] इति च त्; सत्यम् ; आत्मनोऽपि मिथ्याज्ञानादिदोषपर्यायपरिणतस्य तत्परितापकारणतया परिभाव्यमानस्य वैराग्यविषयत्वेनाभ्युपगमात् । कथमेवं तस्यैव निःश्रेयसे स्थापनायामास्थापरवात्मन्यपि विरक्तिविषये तदनुपपत्तेः? तदास्थायां वा स एव रागः । सुखेषु स्थापनास्थैव राग आग्रहलक्षणः ।" [प्र. वातिकाल. ११२३८] इति वचनात् । ततो ३० नात्मनि बराग्यस्थ सम्भव इति चेत्, न; दोषपर्यायापेक्षया तत्सम्भवात्, तत्पर्याये च न
१-मसिकार-पा०,०, ५०मनस्कारस्वेतस प्राधोगा अभिमुखीभाव इति पात् । अयम्मक टिपू. १५६ | २ तनावप्रसिद्ध झा०, १०, प० । ३-सिदिः ता०। ४ तम्मनसिका-मा, बर, प० । ५ -नुयुश्पते प्रा०, ०, १०। ६ उपतोऽयम्-न्यायकमु. पृ. ८४९ | स्या. १० पू. १५१९। तदुपाये तूप-प्रा०, पर । कुतस्तम ग-मा०, २०, प० । विरकमाष-ता १० बारममा । ११ "प्रयत्नः । स्थानी-यमयोरास्था" इस्पसर:-810 टि० ।