________________
न्यायधिनिश्चयविवरणे
[३।५५ यदपीदं प्रज्ञाकरस्य--' न च क्लेश एवं तपस्तस्य कर्मफलत्वात् । न च कर्मफलमेव तपः शोतातपसे विना पश्वाशेनामपि तापसत्यप्रसगात् । [प्र. वार्तिकाल. १२७७ ] इति; तदपि तादामंत्र; लेजरय मन्यवृत्त्या नबोभावानभ्य पगमात्। तया तत्वज्ञान
प्रभावोपनीलसंवरणस्य व उदभ्युपगमात् । तत्र च न सौगनस्य विवादः । नापि तस्य ५ कर्मनिराकारणत्रे । नन एदोन
"तव तहिद्धार्थतत्त्वाकारावरोधिनी । हन्ति सानचरा ( रा ताणां सम्यग्दृष्टिः सुभाषिता ।। श्रितो!द्भवः कर्मदेहयोः स्थितयोरपि । एकाभावाविना बीजे ना (जं ना) डाकुरस्येव सम्भवः ॥"
[प्र. वा० ११२७३-७४] इति । कथं पुनर्जीवादिज्ञानस्य तत्त्वज्ञानत्त्रे नत्प्रभावात् संवरणम्, सति तत्र जीवस्नेहादरात्रयस्यैवोपपत्तेः । तथाहि-यस्तावज्जीवं विद्यमानतयाऽवलोकयति तस्य तत्रावश्यम्भावी स्नेहः, तस्य तत्सत्तात्रलोकनमानिबन्धन तयध बालपश्चादायप्युपलब्धः । जीवच स्निह्मन्
तत्सुखसाधनेष्वभिलाषी मतोऽपि तदोषांस्तिरोधाय गुणानेवारोप्य पश्यति । तद्गुणदशी १५ च तानि ममेदंबुद्ध या परापराणि सुखोपभोगायादत्त एवेति न संसारोपरतिः कदाचिदपि ।
तन्नं जीवतत्त्वज्ञानात् संवरणम् । नाप्यजीवतत्त्वज्ञानात् । तत्रापि सत्यात्मदर्शिनस्तदुपकारिषु सक्वन्दनादिषु तदपकारिण चाहिविषादिषु परिन हद्वेषयोस्तत्प्रतिबद्धानां चानुपग्रहोपपा(घा) तादीनामशेषदोपाणामवश्यम्भावेन प्रादुर्भावात् । तदुक्तम्
"यः पश्यत्पात्मानं तत्रास्यामिति शाश्वतस्नेहः । स्नेहात् सुखेषु तृष्यति तृष्णा दोषांस्तिरस्कुरुते॥ गणी परितव्यन ममेति तत्साधनान्युपावसे। तेनारमाभिनिवेशो यावत्तावत्स संसारो॥ आत्मनि सहि परसंज्ञा स्वपर विभागास्परिप्रहद्वेषौ । अमयोः सम्प्रतिबद्धाः सर्वे बोषाः प्रजायन्ते ॥"
[प्र. बा० ११२१९-२२ ] इति । ततोऽयुक्त तत्त्वज्ञानेत्यादीति चेत् । अत्राह
रागद्वेषां विहायैव गुणदोपत्रतोस्तयोः ।।
मोक्षशानात प्रवर्तन्ते मुनयः समबुद्धयः ।।५५।। इति ।। समा सदृशी बासीचन्दनयोबुद्धिर्येषां ते समबुद्धयः मुनयः प्रवर्तन्ते निःश्रेयसो३० पायानुष्ठाने प्रवृत्ताः भवन्ति । किं कृत्वा ? तयोः स्वपरविभागबुद्धिविषययोः रागद्वेषौ
प्रोत्यमों विहायव परित्यज्येव न कदाचिदप्यविहायेत्येवकारः । कथम्भूतयोः ? गुणदोषवतो गुणश्चोपकारो दोषश्चापकारस्तौ विद्येते ययोस्तयोरिति । अथ मतम्-गुणदोषावेव निबन्धनं रागद्वेषयोस्तद्भाव भावप्रतिपत्तेः, अतो न यत्र तो भवतु नाम . तत्र तयोः परित
त्यागः, यत्र तु स्तः तत्र प्रवर्तनमेव कारणभावादपपन्नं न परिवर्जनमितिः तन्न यक्तम: १४ यस्मान्न ह्युपकारापकारावेव तयोनिमित्तम्, अपि तु 'तन्मनासिकारोऽपि । अत एव निराका
१ तम्रो यदुकं पार,०, प.12 -नावामा-प्रा, ब०, १० | ३ सविता ।