________________
२४० न्यायविनिश्वयविवरणे
[ १५६ कस्यचिदपि 'विवुषः तदास्था, द्रव्य एव तद्भावात् । तत्र च न वैराग्यम्, अतो द्रव्यरूपतबंधात्मा दोषपर्यायोपमर्दनेन शुद्धज्ञानादिरूपतया स्थापयितुमास्थीयमानो न दोषाभिनिवेशिनं वैराग्योदय प्रतिरुणद्धि । कथं पुन सत्मन्यपि रूपान्तरापादानं दोषोपमर्दने
तदव्यतिरेकेण तस्याप्युपमर्दनात्, उपमृदितस्य च 'दोषवदसम्भवादिति चेत्। न; 'एकान्ता५ व्यतिरेक एव दोषात् । कञ्चिद् व्यतिरेके च संवेदनस्य विकल्पतराद्याकारभेदवत् क्रमेण मिथ्याज्ञानादिभेदस्याप्युपपत्तेरुपपन्नमेव तत्र दोवरूपोपमदनेऽपि तदन्तरापादनम् । त्रिकोतराद्यात्मनश्च संवेदनस्यानभ्युपगमे न किञ्चित् स्यात् सर्वस्य संसारतत्कारणादिश्यत्रहारस्य तनान्तरीयकत्वादिति 'बहुशो निरूपितत्वात् । ततो निराकृतमेतत्
"न हि तस्यान्यथाभावो नाप्यन्यस्य तथा स्थितिः । 'सस्मिनकवेशन सर्वथा दुर्घटस्वतः ॥ एकस्प नेकदेशोऽस्ति नकदेशेऽस्त्यभिन्नता। यस्यकदेशः सोऽन्यः स्यात्तपा सत्यनस्थितिः।। स्याइनभ्यः कविच्चेत्तथाप्यस्त्यनवस्थितिः । परापरायकस्यामां तत्रापरिसमाप्तितः ॥"
[प्र. वातिकाल १५२३८] इति । विकल्पतर-विभ्रमेतरादिभिराकार रेकस्यैव संवेदनस्य तथा चान्यया च भावमभ्यपगम्य पुनरेवं ब्रुवतः स्वमतापरिज्ञानदोषोपनिपातात् । तत्संवेदनवदात्मन्यप्याकारभेदसंभवेन विरागाविरागयोरप्रतिषेधादिदमपि प्रतिषितम्
"नारमात्मनि विरक्तः किं यथास्ति स विरज्यते । न तथा.न यथा सोऽस्ति तथापि न बिरज्यते ॥"
[प्र. वातिकाल. १।२३८ ] इति । तत आत्मादौ विपरीताभिनिवेशवत एवात्मस्नेहसुखतर्षणादिनं विवेकिनः तस्य तत्त्वनिर्णय विपरीताभिनिवेशनिवृत्ती कारणाभावात्तदनुत्पत्तेः । एतदेवाह
सज्ज्ञानपरिणामात्मतत्त्वसम्पत्तिपत्तितः ।
पीतदोषास्रवाकारो विपरीतग्रइक्षयः ॥५६।। इति । आत्मनि योऽसौ विपरोलग्रहः भौतिक एव, अचेतन एव, चेतनोऽप्यविकल्प एब, नित्य एव, अनित्य एवेत्यादिमिथ्याभिनिवेशस्तस्य भयो विनाशो विवेकिन इति शेषः । तस्य विशेषणं पीतेत्यादि । दोषाणामात्मस्नेहसुखतर्षणादीनाम् आ समन्तात् सत्रणम्
आलयः स एवाकारः स पीतोऽन्तर्भावितः स्वरूपत्वेनावस्थापितो येन स तथोक्तः । १० कारणस्य हि परिक्षयः कार्यमपि क्षयरूपतयावस्थापयति, अन्यथा तस्य तत्कार्यत्वा
नुपपत्तेः । कुम्भकारादिक्षयेण व्यभिचारः, तेन तत्कायस्य कुम्भादेरपरिक्षयकरणादिति चेत्, न; उपादानक्षयाभिप्रायेणवमभिधानात् । विपरीतग्रहोपादाना हि जीवस्नेहसुखतर्षणादयः तत्परिक्षयान्न भवन्तीति । 'सज्ज्ञान" इत्यादिश्रेत्र हेतुः। सतो विद्यमानस्य
१ विद्वेषः मा०,१०, प०।२ तात्रय अध्य-मा०,०, प। ३ दोषवेश्वास-श्रा, वा, प.। ४ एसम्ताम्पतिरेके च प० । ५-विति च ब-मा०, १०, ५०। ६ सांस्मन्येक-मार,०, १० । ७-पाभवा-मा०, २०, ५०।.८-ताछूष श्रवः मा०, २०, ५०।९संझाने-भाग०, प० ।