________________
३३५६] ३ प्रवचनमानीय
२५१ जीवादेः ज्ञानं सज्ञानं तेन यः परिणामः प्रतिसमय तद्रूपतयेवावस्थानं स एवात्मनो जीवस्य तरव' स्वरूपं तस्य सम्प्रतिपत्तिः युक्तितो निर्णयः तत इति । न हि तत्तत्त्वनिर्णये विपरीतग्रहः संभवति विरोधात् । ततः सति तस्मिन् क्षय एव तस्य भवति रज्जुनिर्णये सर्पग्रहवत् । ततो यथा'वस्थितनिरवशेषजीयादिपदार्थझानपरिणामरूपमात्मान निश्चिन्वतो मिथ्याभिनिवेशादिदोष कलिलस्य व्यपगमादात्यन्तिकी शुद्धि: बुद्धिमधिरोहति । ५ तत इदं प्रत्युक्तम्
"विशिष्टसुखसंगात् स्यात्तविरुखें विरागिता । नैराश्ये तु यमालाभमात्मस्नेहालावर्तते ।।"
[प्र. वा० १।२३४-३५] इति । यथोक्तस्यात्मन एव विशिष्टसुखत्वेन तन्निश्चयवतस्तद्विरोधिनि सुख वैराग्य- १० नियमेन प्रवृत्त्ययोगात् । कुतस्तहि तथाविधस्यात्मनो मिथ्याभिनिवेशादयो दोषा यतो पोरदुःखकुकप'कुहरपरि वर्तनम् ? न तावत्तत एव; अनिर्मुक्तिप्रसङ्गात, तेषामविशेषापत्तेश्च । विशिष्टा हि ते पाटवादिगुणतारतम्याधिष्ठानतया प्रतीतेः । नहि कारणाविशेषे तद्विशेषो निहतुकत्वापत्तेः ।
एतेन नित्यादारमादेस्ते' इति प्रत्युक्तम्। ततोऽपि हि न केवलात्तत्संभवः । नाय- १५ दृष्टसहायात्; अदृष्टस्यापि तत्कार्यत्वेनाबिशिष्टस्यव सम्भवात्', तद्विशेषाद् दोषविशेषानुपपत्तेः । तद्विशेषस्याप्यन्यतस्तत्कादेिव कुतश्चित् कल्पनायाम् अनवस्थाप्रसङ्गात् ।
भवन्तु तहि वातादिभ्य एव ते, वातप्रकृतेर्मोहः पित्तप्रकृतेष: कफप्रकृते रागः, तथा ये मोहादिमूला: प्रलापमात्सर्यानुनयादयः सर्वेऽप्युत्तरदोषास्तेऽपीति चेत्, न, व्यभिचारात, मोहादेर्वातादिवत् प्रकृत्यन्तरेऽपि' दर्शनात् । न हि तद्वपभिचारिणस्तत्कार्यत्व- २० मतिप्रसङ्गात् प्रकृत्यन्तरेऽपि प्रकृति सांकर्येण वातादेर्भावादेव मोहादिः, अतो न व्यभिचार इति चत्। तहि प्रतीतवदपरमप्रतीतमपि वातादिकार्य तत्र किन्न स्यात् ? प्रकृत्यन्तरण वातादेः शक्तिप्रतिबन्धादिति चेत् ; प्रतीतमपि ततो न भवेत, अप्रतीतवत् प्रतीतेऽपि प्रतिबद्धशक्तिकस्य कारणत्वायोगात् । तन्न वातादिकार्यत्वं मोहादेः। वातादिप्रकर्षाद्यनुविधानाभाबाच्च, यद्धि यस्य कार्य तत्तदुत्कर्षाद्यनुविधायि दृष्टं यथा तन्त्वादेः पटादिकम् । " न चवमत्र, वातादेहत्कर्षेऽपि मोहादावपकर्षस्य अपकर्षेऽप्युत्कर्षस्य प्रतीतेः । अथ शक्तिस्तत्रकारणं तस्याश्च वाताद्युत्कर्मादावष्यपकर्षादिसम्भवात्, तत्प्रसये मोहादौ तत्प्रतिपत्ति - विरुध्यत इति चेत् ; न; शक्तः पृथग्भावे तत एव कार्योत्पत्त्या वातादेरहेतुत्वप्रसङ्गात् । अपृथग्भावे च तदुत्कर्षादावप्यपकर्षादरशक्यव्यवस्थापनत्वात् । ततो "बातादेहत्कर्षादी तदात्मनि शक्तावपि तद्भावात्, तत्प्रभवेऽपि स एव भवेत् । न चंवम्, अतो वातावृत्कर्ष- ३०
तवं तस्य भा०, २०, प०।२-वं निर्णये मा०, ३०, प०। ३-वस्थितिनि-मा०,०,० ४ "रं विवरं विलम्।"-सा टिक। ५-वर्तिनं श्रा०, २०, ५०। ६-वासविशिष्टादोष-मा, १०.१०। ७तुलना-नाभ्यासजा रागादयः किन्तु वातादिजाः सघाहि-वातप्रकृतेर्मोहः पित्तप्रकोषः कफप्रकृते राग इप्ति सवष्यसत्य भिषात वाताविधर्माः प्रकृतिसकरात् 11-प्र. वार्तिकाज 11४। तत्वसं० पृ० ५४८ । 5-पि सार्श-श्रा०, 40, प० । ९-सीमा कार्य प्रा०, १०, प० । १० प्रतीतपरमतमपि भार...,०। ११-कर्षस्याप्युत्कर्ष-मा०,०,प। १२-रयादरेव पाताडे-पा०, ब, प० । १३ वाताना उरकवादी पा०, ब०, ता.।