________________
३४२ न्यायविनिश्चयविवरणे
[३॥५७ भावेऽपि मोहादौ तद्विपर्ययात् वातादिप्रभवत्वं न मोहादी शक्यकल्पनम् । ततोऽन्यदेव तस्य कारणं वक्तव्यम्, अहेतुकत्वे कालदेशस्वभावभेदानुपपत्तेः । तच्चाभ्यास 'एव । मोहाघभ्यासादेव हि मोहादिः; तत्पाटवाद्यन विधायिनस्तस्य प्रतिपत्ते, अतद्धेतुकत्वे तदनुपपत्तेः । अतः सजातीयाभ्यासनिबन्धना एव मोहादय इति सौगतः; सोऽपि न युक्तवादी; दीर्घनिद्रादिना ५ अभ्यास व्यवधाने पुनस्तदुत्पादाभावप्रसङ्गात् । व्यवहितस्यापि हेतुत्वाप्न तत्प्रसङ्ग इति चेत्, कथमिदानीं सुगतेऽपि जन्मदोषसमद्धवलक्षणा पुनरावृसिन भवेत् । तद्धेतोः आत्मदर्शनस्य तदानीमभाविनोऽपि चिरापक्रान्तस्य तद्धेतु वसम्भवात् । तथा च में सुभाषितमिदम्
"आत्मदर्शनबीजस्य हानाबपुनरागमः।"[प्र. वा० ११४३] इति । तन्न अभ्यासस्थापि 'मोहादिकारणत्वम् । कर्मणां तु पोद्गलिकानां तदुपपन्न 'प्रमाणभावात् । तथा हि१० यथावस्थितस्व परसरच्छिदात्मनो जीवस्य स्वविषये मोहादिः शरीरेन्द्रियव्यतिरेकिजीवो
पश्लिष्टपुद्गलपरिणामपूर्वकः, तत्वात्, धतूराघुपयोगिनस्तन्मोहादिवत् । कर्म पुद्गलोपश्लेषोऽपि जीवस्यापरमोहादिपूर्वकः, तत्वात धत्तरादिरसोपश्लेषवदिति सिद्ध आस्रवो बन्धश्च, तपश्लेषस्य बन्यत्वात् तदेतोश्च मोहादेरास्रवत्वात् । एतदेवाह
रागादयः सजातीयपरिणामाभिवृद्धयः ।
सूचयन्ति हि कर्माणि स्वहेतुप्रकृतीनि च ॥५७।। इति । सजातीयः सदशः परिणामः परापरविवर्त्तः स एवाभिनवा पूर्वापेक्षया 'प्रत्यमत्वात् अभ्यधिका कालोपचयवत्त्वावृद्धिर्येषां ते तथोक्ताः । ते चवम्भूता रागावयो राग: स्नेहात्मा मोहविशेषः तदादयो द्वेषादयः । कि कुर्वन्ति ? सूचन्ति हि स्फुटम् । कानि ? कर्माणि निरूपितरूपाणि । कीदृशानि ? स्वहेतुप्रकृतीनि स्वस्य रामादेहेतुः कारणं प्रकृति: स्वभावो येषां तानीति। चशब्दो हेतपरत्वमस्यावद्योतयति । यतो रागादीमां हेतप्रकृतीनि कर्माणि ततः सूचयन्ति कार्यात कारणप्रतिपत्तेरन्यभिचारात । अथवा स्वे रागादयो हेतप्रकृतयो येषामिति व्याख्येयम् । कथं पुनरत्र व्याख्याने तेषां तत्सूचकत्वम् कारणानामवश्यम्भाविकार्यत्वाभावादिति चेत् ? सत्यम्; तत्र सापेक्षत्वे तन्नियमाभावः, अपेक्ष्यासन्नि
धाने कार्यानुत्पत्तेः । न चैवम्, रागादीनां स्वत एव तजेतुत्वस्य प्रकृतिग्रहणेन ज्ञापनात् । ११ एवं हि ते प्रकृत्या तद्धेतवो भवन्ति यदि तत्र नापरमपेक्षेरन्, आपेक्षिकस्य हेतुभावस्य
प्राकृतत्वानुपपत्तेः । प्राकृते च तद्भावे नियम एवं कार्यस्य तृष्णायामिव कर्मणः। तथा चालङ्कारवाक्यम्
"अय तृष्णास्ति मैवास्ति कर्मणोऽस्य परिक्षयः । सतृष्णस्यास्प हि भवेत् पुनः फर्म परापरम् ॥"
[प्र० बार्तिकाल० १।१९० ] इति । कथमेव कारणस्याप्यव्यभिचारिणो लिङ्गत्वसम्भवात् कार्यादिभेदेन 'लिङ्गविध्यकथनम् ? इति चेत् सत्यम्; अस्त्ययं सौगतस्य तद्वादिनो दोषः, कारणलिङ्गस्य स्वभा
२०
१ एवं न मो-था०, १०, प० । २ मोहाधिकार प्रा०, १०, प० । ३ प्रमागाभावात् श्रा, २०प० । ४-स्वपास्य स्ववि-या, ब०, प० । स्वपरस्प वि-प० ।५ पुद्गलश्लेषो-मा० ब०, प० । ६ प्रत्यवस्था-पा०, २०, प०। ७-का वा का-प्रा०, १०,५०। ८ पदत्वमप्पाव-प्रा०, १०, १० ९० वा. ३१ ।