SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ३।३०] ३प्रवचनप्रस्तावः न स्याद्वादिनः, तेनाप्रत्यक्षादेवोहविकल्पतस्तदुपगमात् । भवतु सूक्ष्मादापि तत एच तनिश्चय इति चेत्, न; 'तत्प्रामाण्ये षट्प्रमाण नियमविनिपातात् । को वा तद्विकल्पोपगमे भवतो लाभः ? सूक्ष्मादिप्रत्यक्षत्वाभाव एवानुमातुरिति चेत; न; तद्वि कल्पस्यैव देशकालानवच्छिन्नव्याप्तिप्रतिवेदिनो वंशद्यकोटिप्राप्ती सूक्ष्मादिप्रत्यक्षत्वोपपत्तेः । भवति हि तस्य तत्प्राप्तिः, आवरणापाये तन्निमित्तस्यावशद्यस्य व्यपगमात् । प्रतिपादितं च तस्य' ५ निमितत्वं क्वचिनिरवशेषनिवृत्तिश्च । तन्न तदुपगमेऽपि तत्प्रत्यक्षप्रसङ्गभयात् निमुक्ति: इन्द्रियशक्त्यादेरपि स्पष्टभावाधिष्ठानतविकल्पशेमुषीविषयभावमुपासेदुषः प्रत्यक्षत्वाभ्यनुमानस्यादूषणात्। ततः प्रसिद्ध प्रत्यक्षापेक्षयैव कस्वचित् सूक्ष्मादयोऽर्थाः प्रत्यक्षाः पाचकादयः इवेत्युपपन्नम्, अन्यथा तल्लिङ्गप्रतिबन्धनिर्णयानुपपत्त्या तदनुमानाभावप्रसङ्गात् । का पुनरेवं भवतस्तत्प्रत्यक्षसाधनप्रयासेन समीहितसिद्धिरिति चेत् ? निरवशेष- १० तत्त्वशिनः पुरुषस्य निर्वावत्वेनावस्थितिरेव । अत एवोक्तम् इति सर्वज्ञसंस्थितिः' इति । भवत्येव तत्प्रसङ्गसाधनं यदि ग्रहगत्यादि कमनुमानतः प्रतिपद्य कश्चिदुपदिात्, म चैवम्, तच्छास्त्रस्य वेदाङ्गस्वेनापौरुषेयस्योपदेष्टुरेवाभावात् । एतदेवाह-- वेदस्यापौरुषेयस्य स्वतस्तत्वं विकृण्वतः । आयुर्वेदादि यध [यत्नस्तत्र निरर्थकः] ॥३०॥ इति । 'वंद्यकमायुर्वेदः आविशब्दात् ज्योतिःशास्त्रादि यदि चेत् अगमवयवः । कस्य ? देवस्य । कीदृशस्य अपौरुषेयस्य असुरुषकृतस्य । पुनरपि तद्विशेषणं स्वतः पुरुषनिरपेक्षतया तत्त्वम् आत्मानं स्वर्गतद्धेतुसम्बन्धश्च विवृण्वतो व्यन्जयत इति । अत्रोत्तरमाहयत्नस्तत्र निरर्थकः इति । तत्र तस्मिन्नायुर्वेदादौ यत्नस्ताल्यादिव्यापारलक्षण: तदर्थव्याख्यानरूपश्च प्रयासो निरयंको निष्फलः । तथा हि-- न तावत् कण्ठताल्वादिव्यापारस्तत्स्वरूपकृत् । नित्यस्याकरणात्तस्य नापि तव्यक्तिकारणम् ॥१७३७॥ व्यक्तिस्तस्मादभिन्ना चेत् नित्यवेति न तत्कृतिः । भिन्ना चेद्वेदतो व्यक्तिस्तस्येति कथमच्यताम् ॥१७३८।। तथापि तस्य चेत् व्यक्तिस्तत्राप्येवं प्रसन्जनात् । अनवस्थाभयावेशान्निर्मुच्येत कथं भवान् ।।१७३९।। अथ मतमुपलब्धिरेव व्यक्तिः, “उपलब्धिनिमित्ताच्च नान्यद् व्यञ्जकमुच्यते।"[ ] इति वचनात् । सा च विषयविषयिभावात् सम्बन्धादेब बेदस्यत्युच्यते नाभेदात् नापि तदन्तरकरणादिति; तन्न ; उपलब्धेः प्रयत्नकार्यत्वेनानित्यत्वे तद्विषयभावस्यापि तदपेक्ष्यत्वेनानित्यत्वप्रसङ्गात् । अनित्य एव स इति चेत् ; वेदः कथं नित्यः ? तस्य तस्माद् व्यतिरेका- ३० दिति चेत्, स एव वेदस्येति कथम् ? व्यतिरिक्तादेव कुतश्चित् सम्बन्धादिति चेत् ; न; तत्रापि पूर्ववत्प्रसङ्गात् अनवस्थापत्तेश्च । तन्नोपलम्धेव्यक्तित्वम्, आविर्भावस्यव तदना २० १व्याप्तिमिनायस्वीकारात् । २ कास्य प्रामायये। ३ विकल्पस्पैव । ४ावरणस्य प्रवेशच. निमित्वम् । ५ -दिक्रममनु-प्राब०, ५०।६"शिक्षा कल्पोज्य व्याकरणं निरुतं ज्योतिषं तथा । मन्दसा विचितिश्चेति परको बेद उच्यते ॥"- वा७ि चैवकर्मायुधे-श्रा, ब, प० । दम्बन्ध प्रा०,०, प.।
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy